Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३४४
श्रीशिवराजविनिर्मितोच्छति स्वयम् ॥ ११ ॥ न च्छेद्योऽसौ विनिष्पन्नो निकपैः कारयेत्समम् । मूले छिन्ने प्रभोमत्युश्छिन्नेऽग्रे संततेम॒तिः ॥ १२ ॥ समरसिंह-रक्तपानाच्छियः प्राप्तिः सुताप्तिर्वतपानतः । जलपानाद्भवेद्वित्तं सिद्धिरश्वोष्ट्रदुग्धतः ॥ १३ ॥ झपपित्तमृगाजाश्वदुग्धै स्तैलयुतैदृढा । अर्कदुग्धं मेष शृङ्ग मपीयुक्तं तथा पुनः ॥ १४ ॥ पारावताखुशकृता छुरिकां प्रविलेपयेत् । ततस्तैलेन मथिता तैलपीता भवेढ्ढा ॥ १५ ॥ रम्भाक्षारे तक्रयुते पायिता या दिनोषिता । शिता सम्य
कुण्ठिता सा न गच्छति शिलास्वपि ॥ १६ ॥ छुरिकाख्ये न्यसेदकोजन्मभाद्वाऽष्टाविंशतिः। एकमग्रेऽहिवलना धृतिरस्त्रे नवान्तरे॥ १७ ॥ पापग्रहोऽथवा चन्द्रः पापयुक्तोऽथवा बुधः । यत्राऽऽस्ते तत्र घातः स्याद्ग्रहभुक्ताङ्गुलप्रमः ॥ १८ ॥
अथ च्छुरिकोपास्तिः । अथोपास्तिककल्पेऽत्र कछुरिकाया जयाय वै । परितोष्य गुरुं मन्त्रं गृह्णीयाचत्प्रसादतः ॥ १॥ शुचिर्भूत्वा प्रतिदिनं त्रिसंध्यं तं समभ्यसेत् । अर्चयेद्गन्धपुष्पाद्यैायन्भगवतीं पराम् ॥ २॥ आर्भटया शशिखण्डमण्डितजटाजूटां भुशुण्डस्रजं बन्धूकप्रसुनारुणाम्बरधरां प्रेतासनाध्यासिनीम् । तां ध्यायेत्सुचतुर्भुजां त्रिनयनामापीनतुङ्ग-स्तनी मध्ये निम्नवलित्रयान्तितर्नु रौद्री कृपाणेश्वरीम् ॥३॥
अथ मन्त्रः । अस्य श्रीछुरिकामन्त्रस्य शंभुक्रषिर्गायत्री छन्दः श्रीभगवती देवता छीं बीजं छौं शक्तिर्जयार्थे जपे विनियोगः । ॐ छ् हृदयाय नमः । ॐ ड्रीं शिरसे स्वाहा । ॐ छं शिखायै वषट् । ॐ ... कवचाय हुम् । ॐ छौं नेत्रत्रयाय वौषट् । ॐ छः अस्त्राय फट् । इति कृत्वा ध्यात्वा मन्त्रमयुतं जपेत् । तिलाज्येन सहस्रं जुहुयात् । सिद्धो भवति । ॐ छ छी छं हैं छौं छः । नमो भगवत्यै कात्यायन्यै छुरिकायै नमः । अथ वा । ॐ i छी छू , छौं छुः । पडक्षरो मन्त्रः।
इति च्छुरिकायुद्धम् ।
अथ व्यूहरचना। रत्नकोशे-दण्डोरगी रविसुतस्य रवैश्व चक्र शुक्रस्य पसरटौ गरुडो बुधस्य । व्यूही च सूचिमकरौ धरणीसुतस्य श्येनो गुरोः शिशिरगोरपि मण्ड
१ क. रविम ।
Aho! Shrutgyanam

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401