________________
३४४
श्रीशिवराजविनिर्मितोच्छति स्वयम् ॥ ११ ॥ न च्छेद्योऽसौ विनिष्पन्नो निकपैः कारयेत्समम् । मूले छिन्ने प्रभोमत्युश्छिन्नेऽग्रे संततेम॒तिः ॥ १२ ॥ समरसिंह-रक्तपानाच्छियः प्राप्तिः सुताप्तिर्वतपानतः । जलपानाद्भवेद्वित्तं सिद्धिरश्वोष्ट्रदुग्धतः ॥ १३ ॥ झपपित्तमृगाजाश्वदुग्धै स्तैलयुतैदृढा । अर्कदुग्धं मेष शृङ्ग मपीयुक्तं तथा पुनः ॥ १४ ॥ पारावताखुशकृता छुरिकां प्रविलेपयेत् । ततस्तैलेन मथिता तैलपीता भवेढ्ढा ॥ १५ ॥ रम्भाक्षारे तक्रयुते पायिता या दिनोषिता । शिता सम्य
कुण्ठिता सा न गच्छति शिलास्वपि ॥ १६ ॥ छुरिकाख्ये न्यसेदकोजन्मभाद्वाऽष्टाविंशतिः। एकमग्रेऽहिवलना धृतिरस्त्रे नवान्तरे॥ १७ ॥ पापग्रहोऽथवा चन्द्रः पापयुक्तोऽथवा बुधः । यत्राऽऽस्ते तत्र घातः स्याद्ग्रहभुक्ताङ्गुलप्रमः ॥ १८ ॥
अथ च्छुरिकोपास्तिः । अथोपास्तिककल्पेऽत्र कछुरिकाया जयाय वै । परितोष्य गुरुं मन्त्रं गृह्णीयाचत्प्रसादतः ॥ १॥ शुचिर्भूत्वा प्रतिदिनं त्रिसंध्यं तं समभ्यसेत् । अर्चयेद्गन्धपुष्पाद्यैायन्भगवतीं पराम् ॥ २॥ आर्भटया शशिखण्डमण्डितजटाजूटां भुशुण्डस्रजं बन्धूकप्रसुनारुणाम्बरधरां प्रेतासनाध्यासिनीम् । तां ध्यायेत्सुचतुर्भुजां त्रिनयनामापीनतुङ्ग-स्तनी मध्ये निम्नवलित्रयान्तितर्नु रौद्री कृपाणेश्वरीम् ॥३॥
अथ मन्त्रः । अस्य श्रीछुरिकामन्त्रस्य शंभुक्रषिर्गायत्री छन्दः श्रीभगवती देवता छीं बीजं छौं शक्तिर्जयार्थे जपे विनियोगः । ॐ छ् हृदयाय नमः । ॐ ड्रीं शिरसे स्वाहा । ॐ छं शिखायै वषट् । ॐ ... कवचाय हुम् । ॐ छौं नेत्रत्रयाय वौषट् । ॐ छः अस्त्राय फट् । इति कृत्वा ध्यात्वा मन्त्रमयुतं जपेत् । तिलाज्येन सहस्रं जुहुयात् । सिद्धो भवति । ॐ छ छी छं हैं छौं छः । नमो भगवत्यै कात्यायन्यै छुरिकायै नमः । अथ वा । ॐ i छी छू , छौं छुः । पडक्षरो मन्त्रः।
इति च्छुरिकायुद्धम् ।
अथ व्यूहरचना। रत्नकोशे-दण्डोरगी रविसुतस्य रवैश्व चक्र शुक्रस्य पसरटौ गरुडो बुधस्य । व्यूही च सूचिमकरौ धरणीसुतस्य श्येनो गुरोः शिशिरगोरपि मण्ड
१ क. रविम ।
Aho! Shrutgyanam