________________
ज्योतिर्निबन्धः।
३४३ तत्र पक्षोऽवधियुद्धे भसंख्यानि दिनानि च ॥ ६॥ अक्षराणां मानहानिः शब्दो मासे रणेऽवधिः । वत्तिर्भोजनमानश्च वारेण षष्टिवासराः ॥ ७ ॥ ताम्बूलहनने केशच्छेदने च कशाहतौ । उपानत्तलपादादिधाते कालस्त्रिमासिकः ॥ ८ ॥ बिरुदच्छत्रचामरवारणे माश्चतुष्टयम् । ऋणदासीभृत्यशस्त्रहरणे मासपञ्चकम् ॥२॥ पङ्क्तिगेहारामहतो न्यूनः पाण्मासिकोऽवधिः। षण्मासात्पथमे सूडे प्रतिसूडे तु वत्सरः ॥१०॥ शस्त्रे पतद्ग्रहे वादे पीठे न्यासे त्रिवत्सराः । अज्ञानाद्भुञ्जते वित्तमवधिदेशवार्षिकः ॥ ११ ॥ स्त्रीहतौ वृत्तिहरणे विरुदे चान्वयागते । नैवावधिः कापि राज्ञामतस्ते पूर्ववैरिणः ॥ १२॥ वर्षाणां विंशतिभूमेर्भागवृद्धिरुदीरिता । स्त्रीबालानामशक्तानां त्रिंशदन्दा मतोऽवधिः ॥ १३ ॥ जले नक्रो वने सिंहः काकोऽह्नि निशि कौशिकः । बली तद्वद्धलं देशात्कालात्तस्मात्स्वरं श्रयेत् ॥१४॥ अबलस्य बलोपायो मणिमन्त्रौषधादिकः । यतो द्यूतं च युद्धं च जायते न विना बलात् ॥ १५॥ भीतं व्यस्त्रं पलायन्तं विश्वस्तं शरणागतम् । रिपुं शक्तोऽपि नो हन्यात्तथा कूटविषाग्निभिः ॥ १५ ॥
इति द्वन्द्वयुद्धम् ।
अथ च्छुरिकायुद्धम् । षष्ठाङ्गुष्ठात्म (डङ्गुलमं) भृतितो ज्ञातव्याश्छुरिका नव । बाली कुमारी चामुण्डा कालिका महाकालिका ॥१॥ भैरवी योगिनी चैव वैष्णवी शान्तिकारिका । पुनस्तिथ्यअन्लादूर्ध्व ज्ञातव्याः प्रथमादितः ॥२॥ पञ्चाङ्गाला वा कटिका द्विगुणा यमदष्ट्रिका । चण्डा पवित्रिका टोणा व्यङग्लोषू प्रकीर्तिता ॥३॥ चतुर्विंशार्धाङ्गुलकं कोपा गुप्ती च दीर्घकम् । अत ऊर्ध्वं च यच्छस्त्रं तज्ज्ञेयं खड्गवद्भुधैः॥ ४॥ हीना वंशहरीतक्योः स्फुटिता विष्णुना कृता । न दृङ्मनोनुकूला च निन्द्या शस्त्री परा शुभा ॥ ५॥ शस्त्रागुलं षट्समेतं सप्तहृच्छेषकोऽधिपः । शस्त्रस्वामीशयोरं मृत्युकार्यन्यथा शुभम् ॥६॥ लक्षणसमुच्चयेस्वनाम्नोक्त विधानेन शस्यां जीवकलां न्यसेत् । स्वाभिधानं तु नत्यन्तं स्मरेयुद्धे जयाय वै ॥ ७ ॥ मुष्टिं विहाय सर्वोपयोगित्वाद्गणितोदितः । अङ्गुन्लैगुणयेद्यद्वा स्वाम्यङ्गुष्ठान्त्यपर्वणा ॥८॥ कर्तुर्दक्षिणहस्तस्य मध्याया मध्यपचणः । प्रमाणमङ्गलस्योक्तं शस्त्रमूल्यादिकर्मसु ॥ ९॥ नाकारणं विवृणुयान्मूल्यं देशं च नो वदेत् । नेक्षेताऽऽस्यं लययेन स्पृशेन्नैवाशुचिर्नरः ॥ १० ॥ कणिते मरणं कोशात्प्रवर्ते स्यात्पराजयः । ज्वलिते विजयः कोशाधुद्धं निर्ग
१ ख. घ. शेणी अङ्गल्यौ देष । २ क. विशयः ख, घ. विषयः ।
Aho ! Shrutgyanam