________________
३४२
श्री शिवराजविनिर्मितो
स्कन्धयोर्द्धे मतङ्गानां रथानां भुजयोर्द्वयम् || ३ || धन्विनामङ्गुलीषु द्विर्वाहिनां हृदये द्वयम् । खड्गिनामुदरे रूपं गुह्ये सेनापतेस्तथ || ४ || पादयोर्द्विः पदा'तीनां रोम्णि भूरुषकर्तॄणाम् । एवं क्रूरा यदङ्गन्स्थास्तदङ्गं हन्यते परैः ॥ ५ ॥ यदङ्गसंस्थिताः सौम्यास्तदङ्गं जयमाप्नुयात् । यदङ्गे सकलाः पापास्तदङ्ग मृत्युमेति च ॥ ६ ॥ अग्निभातुर्यतुर्यर्क्षे जयांरिक्तांशमङ्गन्गुः । एतल्लग्नसमायोगे वृद्धयोगः प्रजायते ॥ ७ ॥ मिश्र मिश्र फलं सौम्या भङ्गदाः स्युर्यदाऽस्तगाः । शिरोक्षिघ्राणगे मन्दे राज्ञा शस्त्रेण वध्यते ॥ ८ ॥ अत्रैव चेत्तमः केतू राज्ञो बन्धनकारकौ । सक्षतं बन्धनं भौमस्तथैवार्कः पलायनम् ॥ ९ ॥ मूर्ध्नि प्रस्थानभं देयं सेनाचक्रे तदा बुधैः । युद्धकालेऽपि केऽप्याहुर्वीक्ष्य तात्कालिकैग्रहैः || १० || स्थानेऽर्कस्य रथैर्भङ्गस्तथा रथपदातिभिः । राहोर्गजैः शनैरश्वैः केतोः सर्वैश्च जायते ॥ ११ ॥
शिरसि १ कर्णयोः २
नेत्रयोः २
घ्राणे १ जिह्वायां १ दन्तेषु ४ पृष्ठे २ स्कन्धयोः २
सेनाचक्रम् |
छत्रध्वजादीनाम् भुजयोः २ रथानाम्
धन्विनाम्
अङ्गुल्योः २ हृदये २
उदरे
गुह्ये
चरणे रोणि १
हेरचाराणाम्
स्वरविदाम् प्रभोर्भङ्गः
सचिवानाम् मान्त्रिकाणाम्
वाद्यभृताम्
गजानाम्
इति सेनाचक्रम् ।
अश्वानाम् खड्गिनाम्
सेनापतेः
पदातीनाम्
उपकरणानाम्
अथ द्वन्द्वयुद्धम् ।
समरसिंहे - द्वन्द्वं दुर्गे कविश्वातुर युद्धं चतुर्विधम् । प्राधान्यमेषां द्वन्द्वस्य युद्धस्येति तदुच्यते ॥ १ ॥ दुर्गे भीताः कव सुप्ता निर्वैराचातुरङ्गके । हन्यन्ते तत्रयं निन्यं द्वन्द्वमेवोत्तमं विदुः ॥ २ ॥ स्वामिविप्रसुहागे गोभूस्त्रीस्वयशोहृतौ । येषां नास्त्रग्रहो भानुस्तांस्तान्दृष्टाऽर्कमीक्षते ॥ ३ ॥ वैरं सुहृद्धनं पानो विपदः स्त्री यशः सुहृत् । अङ्कस्य कारणान्यष्टौ निर्णयोऽत्रैव कल्पते ॥ ४ ॥ साकूतं वीक्षणं हासः स्पर्शनं वा तदिङ्गितम् । युद्धस्य कारणं तस्मिन्सद्यो द्वन्द्वेन युध्यते ॥ ५ ॥ शब्दो द्विधा ध्वनिः स्पष्टो जातोऽसौ लोपलम्भनात् । १ . था । ४ । एदोरब्धि प° । २ क रिक्काशमंज्ञगुः ।
Aho! Shrutgyanam