________________
ज्योतिर्निवन्धः।
घातचक्रम् ।
२
योधाभात्- नाममात्
सूर्यभात्मुखे १ हृदये ५ मुखे १वामपा. ४||शिर० ३ हदये ५ शिरसि २ कण्ठे ३|| नेत्र० २ हृदये ५||मुखे १/कण्टे ३ वामकरे ४ द० क० ४ || शिर० ३ द० क. ४ || वामक० ४ द० २०४ वामच०४ द० च०४||वामह०४ द० पा०४ वामपा०४ द०पा०४
इति घातचक्रम् ।
अथ जाग्रत्सुषुप्तचक्रम् । वसुवाणरसाम्भोधिसप्तचन्द्राग्निवाहवः । वर्गाकैक्यं नगैर्भक्तं जयः शेषेध धिको भवेत् ॥ १ ॥ दस्रादितुर्यतुर्यः नन्दा पूर्णेन्दुभार्गवौं । एतल्लग्नसमायोगे बालयोगः प्रजायते ॥ २॥ याभ्यादितुर्यतुयर्वे भद्राभौमार्कचन्द्रजाः । एतल्लग्नसमायोगे युवयोगः प्रजायते ॥ ३ ॥ कुमारे सुशुभं कार्य शुभे कार्ये विधीयते । युवाख्ये तु विवादश्च द्यूतमद्यादिकर्म च ॥ ४ ॥ वृद्धयोगे प्रकुर्वीत ऋणरोगारिघातनम् । द्यूतोगदारुणं कर्म वाले ग्रामप्रवेशनम् ॥ ५ ॥ न नष्टं दृश्यते वस्तु रोगग्रस्तो न जीवति । ऋणं न दीयते तस्य परद्रव्यं तु गृह्यते ॥ ६ ॥ ज्योतिष्प्रकाशे---वृद्धयोगे मृत्युयोगे पातोपग्रहविष्टिषु । उग्रकमास्तजन्मस्थे चन्द्रे तीक्ष्णोग्रामिश्रभे ॥ ७ ॥ भूपालवल्लभे-बहिर्वामपदे पाणी शीर्षे याम्यकरे पदे । बहिरेकैकशः कुर्यात्सूताख्ये नृचतुष्टये ॥ ८ ॥ बहिर्नास्ति पदे याति बन्धनं वामपाणिगे । शीर्षे मृत्युर्याभ्यकरे युद्धं चन्द्रेऽरिभाद्भवेत् ॥ ९ ॥
इति जाग्रत्सुषुप्तचक्रम् ।।
अथ सेनाचक्रम् । सेनाचक्रं प्रवक्ष्यामि यदुक्तं रुद्रयामले । तत्रैकं के पापयोगाद्भङ्गछत्रपताकयोः ॥ १ ॥ कर्णे द्वे हेरचाराणां नेत्रे द्वे स्वरवेदिनाम् । एकं घ्राणे प्रभोर्भङ्गो जिह्वायां भूश्च मन्त्रिणाम् ॥ २ ॥ मान्त्रिकाणां रदेष्वब्धिः पृष्ठे वाद्यभृतां द्वयम् ।
१ क. ख. . 'त्रैकपादयोर्योगा' । २ क. कर्णाग्रहेरचा ख. कर्णाग्रेहरचापानांने ।
Aho! Shrutgyanam