Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३५०
श्रीशिवराजविनिर्मितोहृदये लग्नं न घूर्णयति यच्छिरः ॥ २ ॥ रोहणं सूक्तिरत्नानां वन्दे वृन्दे विपश्चिताम् । यन्मध्ये पतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ३ ॥ अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बहुलालापाः कवयो बालका इव ॥४॥ वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः । नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ ५॥ काव्यस्याऽऽम्रफलस्यापि कोमलस्येतरस्य च । बन्धच्छायाचिशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ६ ॥ ग्रन्थे मदीये लिखितानि यानि मुदे गुरूणां सकलानि तानि । लोकप्रसिद्धं जगतीतलेऽस्मिन्पिण्डस्य मातुः स्खलितं सुखाय ॥७॥ ग्रहचन्द्रिकायाम-अहो पूर्वमुत्प्रेक्ष्य कंचिद्विशेष स्वमत्या स्वकाव्ये तु ये नो वदन्ति । ग्रहज्ञानगर्वान्वितास्तत्र कस्माद्वथा नूतनं शास्त्रमुत्पादयन्ति ॥८॥ अथान्यः-स्वर्णे यदि सुगन्धित्वं चन्द्रश्चन्दनकोटरे। द्राक्षाफलानि चेदिक्षी राशि वस्तुविवेकिता ॥ ९ ॥ प्रियायां धर्मतात्पर्य प्रभुत्वे च कृपालुता । विद्वत्सु च सदाचारो निस्पृहत्वं तपस्विनि ॥ १० ॥ संपत्तौ यदि दातृत्वं विद्यायां चेन्निगर्वता । आक्षेपपरिहारौ चेच्छास्त्रे किं स्यादतः परम् ॥ ११ ॥ आक्षेपो द्विविधः प्रोक्तो निर्मूलश्च समूलकः । बालाद्यैः प्रथमो ज्ञेयः कार्यकारणतः परः ॥ १२ ॥ खपुष्पं कच्छपीदुग्धं शशशृङ्गादिकारणम् । य । पृच्छति पिशाचोऽसौ वक्तां वा नितरां ततः ॥ १३ ॥
अथ कर्माभावे सृष्टयुत्पत्तिविषयक आक्षेपः । कल्पादौ कर्मशेषाणां सर्मनं चेत्करोति कः । तर्हि किं प्रथमे कल्पे कर्माभावे कथं सृजिः ॥१॥
. अथास्य परिहारः। कर्माभावेऽपि सृष्टचर्षयुत्तमाधममध्यमाः । जीवाः स्वावयवेभ्यस्तु तद्विधेभ्यो विनिर्मिताः ॥ १॥ यतो व्यवहृतिलोंके वर्णैः संकरजातिभिः । पशुभिः पक्षिभिः सम्यक् भवत्येभिर्विना न तु ॥ २ ॥ पद्मपुराणे-त्वमेको जगतां कर्ता गोप्ता हर्ता स्वयं प्रभुः । नान्यः कतुमकर्तुं वाऽन्यथाकर्तुं स्वयं प्रभुः ॥ ३ ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । जगद्योनिस्त्वमेकोऽसि स्वेच्छया कर्तुमर्हसि ॥ ४ ॥ विश्वभरशास्त्रे-निर्मिता मानसाः पुत्राः सनकाद्या महर्षयः । तथैव प्रथमे कल्पे जीवाः सर्वे स्वयंभुवा ॥ ५ ॥ अन्यथा मन्दबुद्धीनां प्रतिभाति दुरात्मता । कुतर्कज्ञानमुष्टानां तन्मतं नोपपत्तिमत् ॥ ६॥
१ . धनेच्छपि २ ख. घ. काचमढधीर्भवेत् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401