Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram

View full book text
Previous | Next

Page 369
________________ ज्योतिर्निबन्धः। ३४३ तत्र पक्षोऽवधियुद्धे भसंख्यानि दिनानि च ॥ ६॥ अक्षराणां मानहानिः शब्दो मासे रणेऽवधिः । वत्तिर्भोजनमानश्च वारेण षष्टिवासराः ॥ ७ ॥ ताम्बूलहनने केशच्छेदने च कशाहतौ । उपानत्तलपादादिधाते कालस्त्रिमासिकः ॥ ८ ॥ बिरुदच्छत्रचामरवारणे माश्चतुष्टयम् । ऋणदासीभृत्यशस्त्रहरणे मासपञ्चकम् ॥२॥ पङ्क्तिगेहारामहतो न्यूनः पाण्मासिकोऽवधिः। षण्मासात्पथमे सूडे प्रतिसूडे तु वत्सरः ॥१०॥ शस्त्रे पतद्ग्रहे वादे पीठे न्यासे त्रिवत्सराः । अज्ञानाद्भुञ्जते वित्तमवधिदेशवार्षिकः ॥ ११ ॥ स्त्रीहतौ वृत्तिहरणे विरुदे चान्वयागते । नैवावधिः कापि राज्ञामतस्ते पूर्ववैरिणः ॥ १२॥ वर्षाणां विंशतिभूमेर्भागवृद्धिरुदीरिता । स्त्रीबालानामशक्तानां त्रिंशदन्दा मतोऽवधिः ॥ १३ ॥ जले नक्रो वने सिंहः काकोऽह्नि निशि कौशिकः । बली तद्वद्धलं देशात्कालात्तस्मात्स्वरं श्रयेत् ॥१४॥ अबलस्य बलोपायो मणिमन्त्रौषधादिकः । यतो द्यूतं च युद्धं च जायते न विना बलात् ॥ १५॥ भीतं व्यस्त्रं पलायन्तं विश्वस्तं शरणागतम् । रिपुं शक्तोऽपि नो हन्यात्तथा कूटविषाग्निभिः ॥ १५ ॥ इति द्वन्द्वयुद्धम् । अथ च्छुरिकायुद्धम् । षष्ठाङ्गुष्ठात्म (डङ्गुलमं) भृतितो ज्ञातव्याश्छुरिका नव । बाली कुमारी चामुण्डा कालिका महाकालिका ॥१॥ भैरवी योगिनी चैव वैष्णवी शान्तिकारिका । पुनस्तिथ्यअन्लादूर्ध्व ज्ञातव्याः प्रथमादितः ॥२॥ पञ्चाङ्गाला वा कटिका द्विगुणा यमदष्ट्रिका । चण्डा पवित्रिका टोणा व्यङग्लोषू प्रकीर्तिता ॥३॥ चतुर्विंशार्धाङ्गुलकं कोपा गुप्ती च दीर्घकम् । अत ऊर्ध्वं च यच्छस्त्रं तज्ज्ञेयं खड्गवद्भुधैः॥ ४॥ हीना वंशहरीतक्योः स्फुटिता विष्णुना कृता । न दृङ्मनोनुकूला च निन्द्या शस्त्री परा शुभा ॥ ५॥ शस्त्रागुलं षट्समेतं सप्तहृच्छेषकोऽधिपः । शस्त्रस्वामीशयोरं मृत्युकार्यन्यथा शुभम् ॥६॥ लक्षणसमुच्चयेस्वनाम्नोक्त विधानेन शस्यां जीवकलां न्यसेत् । स्वाभिधानं तु नत्यन्तं स्मरेयुद्धे जयाय वै ॥ ७ ॥ मुष्टिं विहाय सर्वोपयोगित्वाद्गणितोदितः । अङ्गुन्लैगुणयेद्यद्वा स्वाम्यङ्गुष्ठान्त्यपर्वणा ॥८॥ कर्तुर्दक्षिणहस्तस्य मध्याया मध्यपचणः । प्रमाणमङ्गलस्योक्तं शस्त्रमूल्यादिकर्मसु ॥ ९॥ नाकारणं विवृणुयान्मूल्यं देशं च नो वदेत् । नेक्षेताऽऽस्यं लययेन स्पृशेन्नैवाशुचिर्नरः ॥ १० ॥ कणिते मरणं कोशात्प्रवर्ते स्यात्पराजयः । ज्वलिते विजयः कोशाधुद्धं निर्ग १ ख. घ. शेणी अङ्गल्यौ देष । २ क. विशयः ख, घ. विषयः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401