Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
ज्योतिर्निवन्धः।
घातचक्रम् ।
२
योधाभात्- नाममात्
सूर्यभात्मुखे १ हृदये ५ मुखे १वामपा. ४||शिर० ३ हदये ५ शिरसि २ कण्ठे ३|| नेत्र० २ हृदये ५||मुखे १/कण्टे ३ वामकरे ४ द० क० ४ || शिर० ३ द० क. ४ || वामक० ४ द० २०४ वामच०४ द० च०४||वामह०४ द० पा०४ वामपा०४ द०पा०४
इति घातचक्रम् ।
अथ जाग्रत्सुषुप्तचक्रम् । वसुवाणरसाम्भोधिसप्तचन्द्राग्निवाहवः । वर्गाकैक्यं नगैर्भक्तं जयः शेषेध धिको भवेत् ॥ १ ॥ दस्रादितुर्यतुर्यः नन्दा पूर्णेन्दुभार्गवौं । एतल्लग्नसमायोगे बालयोगः प्रजायते ॥ २॥ याभ्यादितुर्यतुयर्वे भद्राभौमार्कचन्द्रजाः । एतल्लग्नसमायोगे युवयोगः प्रजायते ॥ ३ ॥ कुमारे सुशुभं कार्य शुभे कार्ये विधीयते । युवाख्ये तु विवादश्च द्यूतमद्यादिकर्म च ॥ ४ ॥ वृद्धयोगे प्रकुर्वीत ऋणरोगारिघातनम् । द्यूतोगदारुणं कर्म वाले ग्रामप्रवेशनम् ॥ ५ ॥ न नष्टं दृश्यते वस्तु रोगग्रस्तो न जीवति । ऋणं न दीयते तस्य परद्रव्यं तु गृह्यते ॥ ६ ॥ ज्योतिष्प्रकाशे---वृद्धयोगे मृत्युयोगे पातोपग्रहविष्टिषु । उग्रकमास्तजन्मस्थे चन्द्रे तीक्ष्णोग्रामिश्रभे ॥ ७ ॥ भूपालवल्लभे-बहिर्वामपदे पाणी शीर्षे याम्यकरे पदे । बहिरेकैकशः कुर्यात्सूताख्ये नृचतुष्टये ॥ ८ ॥ बहिर्नास्ति पदे याति बन्धनं वामपाणिगे । शीर्षे मृत्युर्याभ्यकरे युद्धं चन्द्रेऽरिभाद्भवेत् ॥ ९ ॥
इति जाग्रत्सुषुप्तचक्रम् ।।
अथ सेनाचक्रम् । सेनाचक्रं प्रवक्ष्यामि यदुक्तं रुद्रयामले । तत्रैकं के पापयोगाद्भङ्गछत्रपताकयोः ॥ १ ॥ कर्णे द्वे हेरचाराणां नेत्रे द्वे स्वरवेदिनाम् । एकं घ्राणे प्रभोर्भङ्गो जिह्वायां भूश्च मन्त्रिणाम् ॥ २ ॥ मान्त्रिकाणां रदेष्वब्धिः पृष्ठे वाद्यभृतां द्वयम् ।
१ क. ख. . 'त्रैकपादयोर्योगा' । २ क. कर्णाग्रहेरचा ख. कर्णाग्रेहरचापानांने ।
Aho! Shrutgyanam

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401