Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३४०
श्रीशिवराजविनिर्मितो
अथ द्वितीया घातवटी। भूपालवल्लभे-नामधिष्ण्यं मुखे दद्याद्वे नेत्रे त्रीणि मूर्धनि । वेदा बालोः पञ्च हाद पृथक् चत्वारि पादयोः ॥ १ ॥ मुखं नेत्रं शिरो वामहस्तो वामपदं च हृत् । यान्यहस्तस्तथा पादः क्रमाद्योन्दुयुक्खलाः ॥२॥ तत्र घातो विनिर्देश्यो घातायातस्तु केतुतः। यत्राङ्ग विबलाः सौम्यास्तत्र घातेऽपि जीवति ॥ ३॥ ऊर्ध्वदृष्टी कुजादित्यावधोदृष्टी तमाशनी । समदृष्टी जीवचन्द्रौ तिर्यग्दृष्टी ज्ञभार्गवौ ॥ ४ ॥ दृष्टिभावाद्भवेद्घातो भुक्तांशाङ्गुलसंमितः । भोग्यांशाङ्गुलविस्तारस्त्रिगुणो वक्रगाद्ग्रहात् ॥ ५॥ देहस्थं कुलनक्षत्रमकुलं बाह्यसंस्थितम् । देहस्थपापघातेन स्वल्पनापि मृतिभवेत् ॥ ६ ॥
___अथ तृतीया घातवटी। विजयलताया-नराकारचक्रे मुखे योधधिष्ण्यं न्यसेन्मस्तके त्रीणि चत्वारि वामे । करेऽङ्घौ च पञ्चोदरे हृयथोऽत्रयं कण्ठके बाहुपादेऽष्ट सव्ये ॥१॥ सपापेन्दयुक्ते वदेद्घातमङ्ग सुधीः खेटभुक्तांशतुल्याङ्गुलं तु । भवेन्नैव घातो बलात्खेटभूमे टस्य स्थितस्यापि वक्ष्येऽग्रतस्ताम् ॥ २ ॥ रुद्रयामले ---रविनक्षत्रतः शीर्षे त्रयं चैकं मुखे स्थितम् । करयोः पादयोरष्टौ हृदये पश्चकं ततः ॥३॥ त्रयं कण्ठे ततस्तत्र विन्यसेद्ग्रहसंहतिम् । यत्र चन्द्रस्तत्र घातः पादयुक्ते महान्भवेत् ॥ ४ ॥ उदितांशकतुल्या स्याद्घाते तत्रागुलपमा । संपूर्णार्धाधिका भेदा इह शेयास्तु पूर्ववत् ॥ ५ ॥ सहदेवमते-गततिथ्याऽऽह लग्नैक्यं जन्मभादिनभान्वि. तम् । नवाप्तं शेषसंख्यस्य घातं खेटस्य चाऽऽदिशेत् ॥ ६॥ शिरस्याग्निर्मुखे चन्द्रो वामकक्षासु भूमिजः । ज्ञो वामकुक्षौ पृष्ठे च बातोर्घातपतिगुरुः ॥ ७ ॥ कट्यो; पादयोः शुक्रो दक्षकक्षासु वक्षसि । शनि भ्युदरे राहुर्मणिबन्धाग्रयोः शिखी ।। ८॥ स्वरसारे-जन्मभात्सप्तगो. भानुर्नेष्टो द्विदशे कुजः । चतुर्थे दशमे मन्दस्त्रिकोणे गुः शिखी मृतौ ॥ ९ ॥ मुखशीर्पोदरे भानुभौंमो हृद्भुजनाभिषु । राहुस्कन्धे च कक्षायां पृष्ठे वक्षसि मन्दगः ॥ १० ॥ केतुर्दण्डे त्रिधा हन्ति चन्द्रादाने विशेषतः । अथेन्दोः पापयुक्तस्य घातो चाच्योऽत्र जन्मतः ॥ ११ ॥ भाले भुजे हृदि क्रोडे पृष्ठे कटयां करे ततः । बस्तौ पांसुलिके संधौ गुह्येऽशे च क्रमेण तु ॥ १२ ॥
Aho! Shrutgyanam |

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401