________________
३४६
श्रीशिवराजविनिर्मितोकृतान्तो युद्धकर्मणि ॥२६॥ सप्तधा स्युः सप्त रथा गजवाजिपदातयः। रथभाश्वपत्तयश्च सप्त सप्तगुणाः क्रमात् ।। २७॥ अधोऽधः कल्पयेदेवमग्निव्यूहः स उच्यते । सर्वोत्तमोऽयं व्यूहानामग्निवनाशकारकः ॥ २८ ॥ चतुरेखान्तिां सेनां वेद्याकारां प्रकल्पयेत् । रथैहयैर्गजैः षभिः क्रमेणैव चतुर्दिशः ॥ २९ ॥ ततश्चतुर्पु द्वारेषु रथी द्वौ द्वौ तथा गजौ । अश्वावपि पदाती च चतुर्दिक्षु प्रकल्पयेत् ॥ ३० ॥ तन्मध्ये नृपतिस्तिष्ठेद्वेद्याकारेऽन्तरे सुधीः । विज्ञेयः खलकव्यूहः खलको द्वारवस्थितौ ॥ ३१ ॥ सौपर्णः श्येनवत्कार्यस्तत्संख्या द्विगुणा पुनः । शकटोऽमिश्चक्रसंज्ञो व्यूहेषु बलवत्तराः ॥ ३२ ॥ दण्डाकरो भवेद्दण्डो मकरो मकराकृतिः। सूचीव्यूहः समः सूच्याः स्वनामसदृशाः परे ॥ ३३ ॥ ।
इति व्यूहरचना।
अथ सूक्ष्मस्वरप्रकरणम् । पवनविजये-न तिथिनं च नक्षत्रं न वारो नैन्दवं बलम् । सर्वसिद्धिकरं ज्ञानं कथयस्व महेश्वर ॥ १ ॥ शृणु पार्वति देहस्थं रहस्यं ज्ञानमुत्तमम् । येन विज्ञातमात्रेण सर्वज्ञत्वं प्रजायते ॥ २ ॥ कन्दादूर्ध्वमधस्तिर्यग्व्याप्य देहं समन्ततः । चक्रवत्तु भ्रमन्त्येता नाडयः प्राणसमाश्रिताः ॥ ३ ॥ योगरहस्ये - इडा वामा विधोर्नाडी पिङ्गला दक्षिणा रये । सुषुम्णा मध्यगा वह्नस्तिस्रो हंसस्वरू. पकाः ॥ ४ ॥ जयार्णवे-एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति च । पृथिवी सलिलं तेजो वायुराकाशमेव च ॥५।। ऊध्र्वमग्निरधश्चाऽऽपस्तियेगस्ति प्रभञ्जनः। धरामध्ये विजानीयान्नमः सर्वत्र संस्थितम् ॥ ६ ॥ अष्टाङ्गुन्लो वहेद्वायुरनलश्चतुरखुलः । षोडशाङ्गुलमानस्तु पृथिवी द्वादशाङ्गला ॥ ७॥ स्वरोदये-रक्तं तेजो मही पीता नीलो वायुर्जलं सितम् । कृष्णवर्ण नभो ज्ञेयं चन्द्रः कृष्णो रविः सितः ॥ ८॥ वायुश्चापाकृतिस्तेजस्त्रिकोणं वर्तुलं जलम् । चतुरस्रा मही ज्ञेया निराकारं नभः सदा ॥ ९॥ तीक्ष्णं तेजः कटुर्वायुर्वारुणं मधुरं मतम् । कषाया भूः खमस्वादं क्षारा भूवोऽऽम्लको मरुत् ॥ १० ॥ जले वायौ जीवचिन्ता मूलचिन्ता भुवि स्मृता । धातुचिन्ताऽग्नितत्त्वे च शून्यं खे तव्ये द्वयम् ॥ ११ ॥ अप्सु शीघ्रं भवेल्लाभः पृथिव्यां बहुभिर्दिनः । वायौ भङ्गोऽनले हानिराकाशे निष्फलं सदा ॥ १२ ॥ चरं तोये स्थिरं भूम्यां मरणोच्चाटनेऽनिले । तेजसा मिश्रमग्रं च न किंचित्खे विधीयते ॥ १३ ॥ पृथ्वीजलाभ्यां तु सुतः कन्यका तु प्रभञ्जने । तेजसा गर्भपातः स्यानभसा च
Aho! Shrutgyanam