________________
ज्योतिर्निबन्धः ।
३४७
नपुंसकम् ॥ १४ ॥ गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते । शून्ये कन्या युगे युग्मं गर्भपातस्तु संक्रमे || १५ || अन्तर्वत्न्याः सुतं सूर्ये वदेच्चन्द्रे तु कन्यकाम् | अशून्ये शून्यके स्थाने शून्ये चा तपनं वदेत् ॥ १६ ॥ योधद्वये कृतम पूर्णस्थे प्रथमो जयी | रिक्तेऽन्योऽथ विधौ स्थायी जयी यायी रखौ भवेत् ॥ १७ ॥ पृथ्वीतत्त्वे सकृयुद्धं संधिर्भवति वारुणे । विजयो वह्नितत्त्वेन वाय भङ्गनेऽम्बरे मृतिः ॥ १८ ॥ पूर्वोत्तर दिशोचन्द्रे भानौ पश्चिमयाम्ययोः । स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥ १९ ॥ शुभकार्ये शुभचन्द्रः क्रूरकार्ये रविः शुभः । वाहनाद्यथ पादेन गच्छत्सिद्धिमवाप्नुयात् || २० || यात्रादाने विवाहे च वस्त्रालंकारभूषणे । सुहृन्मेले प्रवेशे च स्थिरकार्ये शुभादिषु ॥ २१ ॥ गृहप्रवेश स्वामिदर्शने बीजवापने । देवतायाः प्रतिष्ठासु शान्तिके पौष्टि तथा || २२ | आरामेऽथ तडागादौ निधिनिक्षेपसंग्रहे । भार्यास्नेहे च कर्तव्या वामा सर्वत्र पूजिता || २३ || विद्यारम्भेषु दीक्षायां सेवावाणिज्यकर्षणे । शस्त्राभ्यासे विवादे च द्यूते खेटकचौर्य के ॥ २४ ॥ सङ्ग्रामे भेषजे जाये विषभूतानिलग्रहे । क्रयविक्रयपण्येषु स्नानभोजन मैथुने ॥ २५ ॥ वाहने गजवाहादिरथयन्त्रादिशिल्पके । लिपिलेखकवाहादौ मन्त्रदीक्षाभिचारके || २६ ॥ विग्रहोद्धारदानेषु सूर्यः सर्वत्र पूजितः । उदये जायते चन्द्रः सूर्योऽस्ते शुभकतदा । सर्वत्र सर्वकार्येषु जीवः शस्तोऽन्यथा न सन् ॥ २७ ॥ समरसिंहेपूर्ण नाडीगतं पृष्ठे शून्यमङ्गं तदग्रतः । शून्यस्थानगतः शत्रुः क्रियते नात्र संशयः ॥ २८ ॥ प्रश्ने प्रारम्भणे वाऽपि कार्याणां वामनासिका । पूर्णत्रायोः . प्रवेशश्च तदा सिद्धिर्न चान्यथा ॥ २९ ॥
इति सूक्ष्मस्वरप्रकरणम् ।
अथ तत्त्वगुणाः ।
-
उमामहेश्वरसंवादे – अस्थि मांसं त्वचा मेदस्तथा रोम च पञ्चमम् । क्षितेः पञ्च गुणाः प्रोक्ता ज्ञातव्यास्तत्त्वदर्शिभिः ॥ १ ॥ क्षुधा तृषा तथा निद्रा व्याधिरालस्यमेव च । तेजसस्तु गुणाः पञ्च सामान्यास्ते प्रकीर्तिताः ॥ २ ॥ धावनं चनं चैव कुञ्चनं च प्रसारणम् । निरोधश्चेति विज्ञेया वायोः पञ्च गुणा बुधैः ॥ ३ ॥ रागद्वेगौ तथा लज्जा भयं मोहस्तथैव च । व्योम पञ्चगुणं प्रोक्तं देहस्थं सर्वदा बुधैः ॥ ४ ॥ मूत्रं श्लेष्मा च रक्तं च शुक्रं स्वेदश्च पञ्चमः । आपः पञ्चगुणाः प्रोक्ता ज्ञातव्यास्तत्त्वदर्शिभिः || ५ || वश्यमाकर्षणं पुष्टिं
Aho! Shrutgyanam