Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३२६
श्रीशिवराजविनिर्मितोभूपालवल्लभे ॥१॥ त्रिस्तनी गौर्यथा निन्द्या त्रिपदं यद्वदासनम् । विप्रहीना यथा वर्णास्त्रयः स्कन्धाः स्वरैर्विना ॥ २ ॥ चतुरङ्गेण सैन्येन यत्कार्य नैव सिध्यति । तत्साधयति दैवज्ञो हेलयैव नृपेप्सितम् ॥ ३॥ जयचर्यायांपत्त्यश्वरथभूपालैः संपूर्णा यदि वाहिनी । तथापि भङ्गमायाति नृपो हीन: स्वरोदये ॥४॥ पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदये । स्वरोदयबले प्राप्ते योद्धन्यं शस्त्रकोटिभिः ॥ ५॥ जयार्णवे—यस्यैकोऽपि गृहे नास्ति स्वरशास्त्रस्य पारगः । रम्भास्तम्भोपमं राज्यं निश्चितं तस्य भूपतेः ॥ ६ ॥ जयायां-स्वरशास्त्रे कृताभ्यासः सत्यवादी जितेन्द्रियः । तस्याऽऽदेशस्य यः कर्ता जयश्रीस्तं नृपं भजेत् ॥ ७ ॥ विजयभैरवे-ग्रहज्ञः शकुनज्ञश्च स्वरज्ञो मन्त्रपारगः । केरलज्ञस्तथा प्रोक्तं भूभृतां रत्नपञ्चकम् ॥ ८॥ भूपालवल्लभे-सर्वत एवाऽऽत्मानं गोपाये[दि]ति श्रुतिः प्राह । तद्रक्षणं विन[वै]तच्छास्त्रं स्यात्कथं सुकरम् ॥ ९॥ मानवीये धर्मशास्त्रे-प्रजानां रक्षणं राज्ञां परमो धर्म इष्यते । दुष्टान्न निर्जित्य कथं स संभवितुमर्हति ॥ १० ॥ भूपालवल्लभे- सप्ताङ्गानां नृपो मूलं सर्वधमार्थपालकः । अतः संरक्षिते राज्ञि तत्सर्वं रक्षितं भवेत् ॥११॥ पुराणसारे-ये वर्णाश्च स्वधर्मेषु निरतास्तान्नृपस्तु यः । पालयेत्तं च यो रक्षेद्युद्धे राज्ञः फलं भवेत् ॥१२॥ नीतिशास्त्रे-निषिद्धाऽपि क्षितीशाज्ञा पालनीया द्विजैरपि । न दूषणं भवेत्तेषां विष्ण्वंशो भूपतिर्यतः ॥ १३ ॥ भूपालवल्लभे-यत्किंचिदुच्यते पुण्ये शास्त्रे - स्मिन्नाभिचारिकम् । तत्पापमपि नो पापं येन धर्मोऽभिरक्ष्यते ॥ १४ ॥ आज्ञासिद्धमिदं शास्त्रं भवान्यै शम्भुनोदितम् । न देयं पापलुब्धाय देयं स्वाचारवर्तिने ॥ १५॥ उपरोधाद्भयाल्लोभाद्यो ददाति दुरात्मने । स याति नरकं घोरं शिवाज्ञेति सनातनी ॥ १६ ॥ जयाणवे-स्वरचक्राणि चक्राणि भूबलानि बलानि च । एतैरङ्गः क्रमाच्छ दर्बलं वीक्ष्य घातयेत् ॥ १७॥ बलादिस्वरचक्राणि भद्रादीनि पराणि च । भूबलानि प्रसिद्धानि घातादीनि बलानि च ॥ १८ ॥ जयार्णवे-अभङ्गे चाप्यभेदे च स्थानसैन्याधिके रिपो । दुःसाध्ये दुर्जये कार्य मन्त्रयन्त्रादिकं बलम् ॥ १९॥
इति स्वरशास्त्रप्रशंसा।
१ क. दि मेदिनी । २ क. °स्य कोविदः । ३ क. “देशं च यः कुर्याजयी ।
Aho! Shrutgyanam

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401