________________
३२६
श्रीशिवराजविनिर्मितोभूपालवल्लभे ॥१॥ त्रिस्तनी गौर्यथा निन्द्या त्रिपदं यद्वदासनम् । विप्रहीना यथा वर्णास्त्रयः स्कन्धाः स्वरैर्विना ॥ २ ॥ चतुरङ्गेण सैन्येन यत्कार्य नैव सिध्यति । तत्साधयति दैवज्ञो हेलयैव नृपेप्सितम् ॥ ३॥ जयचर्यायांपत्त्यश्वरथभूपालैः संपूर्णा यदि वाहिनी । तथापि भङ्गमायाति नृपो हीन: स्वरोदये ॥४॥ पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदये । स्वरोदयबले प्राप्ते योद्धन्यं शस्त्रकोटिभिः ॥ ५॥ जयार्णवे—यस्यैकोऽपि गृहे नास्ति स्वरशास्त्रस्य पारगः । रम्भास्तम्भोपमं राज्यं निश्चितं तस्य भूपतेः ॥ ६ ॥ जयायां-स्वरशास्त्रे कृताभ्यासः सत्यवादी जितेन्द्रियः । तस्याऽऽदेशस्य यः कर्ता जयश्रीस्तं नृपं भजेत् ॥ ७ ॥ विजयभैरवे-ग्रहज्ञः शकुनज्ञश्च स्वरज्ञो मन्त्रपारगः । केरलज्ञस्तथा प्रोक्तं भूभृतां रत्नपञ्चकम् ॥ ८॥ भूपालवल्लभे-सर्वत एवाऽऽत्मानं गोपाये[दि]ति श्रुतिः प्राह । तद्रक्षणं विन[वै]तच्छास्त्रं स्यात्कथं सुकरम् ॥ ९॥ मानवीये धर्मशास्त्रे-प्रजानां रक्षणं राज्ञां परमो धर्म इष्यते । दुष्टान्न निर्जित्य कथं स संभवितुमर्हति ॥ १० ॥ भूपालवल्लभे- सप्ताङ्गानां नृपो मूलं सर्वधमार्थपालकः । अतः संरक्षिते राज्ञि तत्सर्वं रक्षितं भवेत् ॥११॥ पुराणसारे-ये वर्णाश्च स्वधर्मेषु निरतास्तान्नृपस्तु यः । पालयेत्तं च यो रक्षेद्युद्धे राज्ञः फलं भवेत् ॥१२॥ नीतिशास्त्रे-निषिद्धाऽपि क्षितीशाज्ञा पालनीया द्विजैरपि । न दूषणं भवेत्तेषां विष्ण्वंशो भूपतिर्यतः ॥ १३ ॥ भूपालवल्लभे-यत्किंचिदुच्यते पुण्ये शास्त्रे - स्मिन्नाभिचारिकम् । तत्पापमपि नो पापं येन धर्मोऽभिरक्ष्यते ॥ १४ ॥ आज्ञासिद्धमिदं शास्त्रं भवान्यै शम्भुनोदितम् । न देयं पापलुब्धाय देयं स्वाचारवर्तिने ॥ १५॥ उपरोधाद्भयाल्लोभाद्यो ददाति दुरात्मने । स याति नरकं घोरं शिवाज्ञेति सनातनी ॥ १६ ॥ जयाणवे-स्वरचक्राणि चक्राणि भूबलानि बलानि च । एतैरङ्गः क्रमाच्छ दर्बलं वीक्ष्य घातयेत् ॥ १७॥ बलादिस्वरचक्राणि भद्रादीनि पराणि च । भूबलानि प्रसिद्धानि घातादीनि बलानि च ॥ १८ ॥ जयार्णवे-अभङ्गे चाप्यभेदे च स्थानसैन्याधिके रिपो । दुःसाध्ये दुर्जये कार्य मन्त्रयन्त्रादिकं बलम् ॥ १९॥
इति स्वरशास्त्रप्रशंसा।
१ क. दि मेदिनी । २ क. °स्य कोविदः । ३ क. “देशं च यः कुर्याजयी ।
Aho! Shrutgyanam