Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
३३४
श्रीशिवराजविनिर्मितोग्रामदुर्गयोः॥ १॥ स्थानभाच्छत्रुभं मध्ये शत्रुभङ्गः प्रजायते । चन्द्रभाच्छत्रुभङ्गः शत्रोर्भवति बन्धनम् ॥ २॥ ग्रामभात्कोटभात्स्वामिधिष्ण्याद्वा क्रूरखेचराः। भङ्ग गर्भस्थिताः कुयुः सौम्या गर्भे जयप्रदाः॥३॥ भूपालवल्लभेक्रूरा गर्ने पुरं घ्नन्ति प्राकारे खण्डिकारकाः । बहिष्टा वेष्टके सैन्ये मृत्युदा नात्र संशयः ॥ ४ ॥ मध्ये क्रूरा बहिः सौम्या गृह्यते निश्चितं पुरम् । सौम्या मध्ये बहिः क्रूरा दुःसाध्यं दुर्गमच्यते ॥ ५॥ प्राकारे संस्थिताः क्रूरा मध्ये सौम्या ग्रहा यदि । दुर्गभङ्ग समुत्पन्ने भङ्गमायान्ति वेष्टकाः ॥ ६॥ प्राकारे खेचराः सौम्या मध्ये क्रूरचतुष्टयम् । भेदाद्भङ्गो भवेत्तत्र विना युद्धेन गृह्यते ॥७॥ वक्रगाः पुरमध्यस्था यदि स्युः करखेचराः । पुरं मुक्त्वा पलायन्ते दुर्गस्था नात्र संशयः ॥ ८॥ दुर्गमध्ये गते सूर्ये जलशोषः प्रजायते । चन्द्रे भङ्गः कुजे दाहो बुधे बुद्धिः शुभाया ॥९॥ गुरौ सुभिक्षं सबलं बलं शुक्रे शनी रुजः । राहौ भङ्गो भयं भेदः केतौ विषभयं प्रभोः ॥ १० ॥
आ०
आ०
पुष्य
आ.
उ०म० अ०र० उ०
ह.चि.स्वा. वि. द०॥
पू०भा०
प० पा० उ. पा० अभि श्र०
वा०
प.
इति कविचक्रम् । एतदेव कोटचक्रम् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401