Book Title: Jyotirnibandh
Author(s): Shivraj
Publisher: Anand Ashram
View full book text
________________
२८४
श्रीशिवराजविनिर्मितो
अथ चन्द्रारिष्टमङ्गः। जातकतिलके-कृष्णपक्षे ह्यदृश्यश्च दृश्यः पूर्णः सिते निशि । शुभाशुभेक्षितश्वन्द्रो न हन्ति रिपुरन्ध्रगः॥ १ ॥ गर्ग:-रात्री जातः सिते पक्षे दिवा जातः सितेतरे । चन्द्रारिष्टं न तस्य स्यापितृवत्तः स रक्षति ॥ २॥ आपूर्यमाणमूर्तिश्वेच्चन्द्रः सर्वग्रहेक्षितः । अरिष्टहारी पूर्णो वा सुहृद्भावेऽसितेक्षितः ॥ ३ ॥ जात. कतिलके-परमोच्चगतो रिष्टं शुक्रदृष्टः शशी हरेत् । क्षीणोऽपि शुभवर्गस्थो हरेद्वा शुभवीक्षितः ॥ ४ ॥ षष्ठसप्ताष्टमाञ्चन्द्राद्विपापा बलिनः शुभाः। प्रन्ति रिष्टं शुभैयुक्तास्तदंशस्थो विधुस्तथा ॥ ५ ॥ शुभद्वादशभागस्थः पूर्यमाणतनुः शशी। रिष्टहच्छुभभस्थो वा लग्नेशेनैव वीक्षितः ॥६॥ क्रूरवर्गस्थितश्चन्द्रो रिष्टहद्वर्गपेक्षितः । जन्मभेशो बली दृष्टः शुभैमित्रश्च रिष्टहृत् ॥ ७ ॥ लग्नस्थो जन्मराशीशो रिष्टहन्निखिलक्षितः । लग्नेशाद्द्वादशे षट्विसुखस्वाये शुभेक्षितः ॥ ८॥ ज्ञसितो द्वादशे चन्द्राल्लाभे क्रूरो गुरुश्च खे।रिष्टनो जन्मभेशो वा शुभदृष्टो बलोत्कटः॥९॥ होराप्रकाशे-आये तृतीये पष्ठे वा तुलाघटझषाश्रितः । यदि केतुर्भवेल्लग्नात्तदा रिष्टं न जायते ॥ १० ॥ सारावल्यां--सर्वैर्गगनभ्रमणदृष्टश्चन्द्रो विनाशयति रिष्टम् । आपूर्यमाणमूर्तिर्यथा नृपः स्वन्तया दृष्टः ॥ ११ ॥ चन्द्रः संपूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे। कष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः ॥१२॥ परमोच्चे शिशिरतनु गुतनयनिरीक्षितो हरति रिष्टम् । जलमिव महातिसारं जातीफलवल्कलकथितम् ॥ १३ ॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्या हरन्ति कष्टफलम् । पापरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ १४ ॥ दृष्टः शुभैः समस्तैस्तेषां व्यंशे शशी: हरति रिष्टम् । लवणश्रुतिपूरणवन्नयनभवं दारुणं शूलम् ॥ १५॥ आपूर्यमाणमूर्तिदशभागे शुभस्य यदि चन्द्रः । रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजान् ।। १६ ।। सौभ्यक्षेत्रे चन्द्रो होरापतिना विलोकितो हन्ति । रिष्टं न वीक्षितोऽन्यैः कुलागन्ना कुलमिवान्यगता ॥ १७ ॥ क्रूरभवने शशाङ्को भवने शनिरीक्षितस्तदनुव । रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन ॥ १८ ॥ जन्माधिपतिर्बलवान्सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम् । रिष्ट्रस्य करोति सदाऽभीरुरिव प्राप्तसङ्ग्रामः ॥ १९ ॥ जन्माधिपतिर्लग्ने सर्वेषां गोचरे पतितः । हन्ति निशाकररिष्टं यथैव शूलं कुवेराक्षः ॥ २० ॥ स्वोच्चस्थः स्वगृहेऽथवाऽपि सुहृदां वर्गेऽथ सौम्येऽपि वा संपूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽथवा । शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो रिष्टं हन्ति सुदुस्तरं दिनपतिः पालेयराशिं यथा ॥ २१ ॥ शशिनि गते बुधसितयोराये क्रूरेषु
Aho! Shrutgyanam

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401