________________
श्रीशिवराजविनिर्मितो
२७८
यद्वद्वाशिर्वजति हरिजं गर्भमोक्षश्च तद्वत्पापैश्चन्द्रात्स्मरसुखगतैः केशमा हुर्जनन्याः ॥ १७ ॥ होर।प्रकाशे - जीवो यदा बन्धुगतः स्वभागेगो नभस्थलस्थो भृगुनन्दनस्तथा । चन्द्रोऽस्तगो मूर्तिगतः शनैश्वरस्तदा वृतं वस्त्रवरैस्तु मन्दिरम् ।। १८ ।। लघुजातके-——-द्वारवास्तुनि केन्द्रोपगाद्ग्रहादसति वा विलक्षत् । दीपोऽर्कादुदयाद्वति॑िरिन्दुतः स्नेहनिर्देशः ॥ १९ ॥ गर्गः –— कुजदृष्टे बलिन्यर्के दीपाः स्युर्बहवो जनः । सबलैर्व्यय गैरन्यैग्रहै ज्योतिस्तृणैर्भवेत् ॥ २० ॥ जातकतिलके - लग्नोक्तदिशि खट्वायाः शिरोङ्गानि धिया ततः । लग्नं पश्यन्ति ये खेटास्तद्वस्त्रास्तरणं व्रजेत् ॥ २१ ॥ लघुजातके - षट्त्रिनवान्त्याः पादाः खद्वाङ्गान्यन्तरालभवनानि । जनितत्त्वं यमलर्क्षे क्रूरैस्ततुल्य उपघातः || २२ ॥ लग्नाब्जान्तर्गतैः खेटैस्तुल्याः स्युरुपसूतिकाः । दृश्यचक्रार्धगैर्वाद्या गृहान्तस्था अदृश्यगैः ॥ २३ ॥ शुभैस्तैः सूतिका रम्याः क्रूरै रूपादिनाऽन्यथा । तत्तद्ग्रहबलोत्कर्षप्रभावा वहवः स्मृताः ॥ २४ ॥ लघुजातके - अर्कादिताम्रमणिहेम शुक्तिरजतादि मौक्तिकं लोहम् । वक्तव्यं बलवद्भिः स्वस्थाने हेम जीवेऽपि ॥ २५ ॥ जातकसारे – दीपाम्ब्वग्न्यन्नभूपादिशय्यावस्कर बालकम् । सूतिकास्थानमर्कादिदिग्भागे कथयेज्जनैः || २६ || रिक्तं भाण्डं सपापेऽजे पूर्णेऽब्जे मौक्तिकादिकम् । ताम्बूलादि सिते जीवे देवे शास्त्रं वदेदगी || २७ ॥ भर्तृपित्रादिखेटेषु यो बली तद्गृहे जनिः । एकर्क्षगैर्न दृष्टौ चेलमेन्दू विजने तदा ॥ २८ ॥ जातकतिलके - लग्नायनवमांशेंऽशो यादृग्वा सवलो ग्रहः । तद्वन्मूर्तिर्भवेद्वर्णचन्द्रयुक्तांशनाथवत् ॥ २९ ॥ त्रिंशांशे यस्य भानुः स्यात्तद्वत्सत्त्वादिभिर्युतः । ससतारसरातायाः(?) स्मृताः सूर्यादितो गुणाः ॥ २९ ॥ क्रूरसौम्ययुतङ्ग कालपुरुषवकृशम् | सबलेऽर्के समः पित्रा जननीसदृशो विधौ ॥ ३१ ॥ जातकोत्तमे — अत्र जातिं कुलं देशं बुद्ध्वा वर्णादिकं वदेत् । दृश्यो भागोऽत्र वामाङ्गमदृश्यो विद्धि दक्षिणम् ॥ ३२ ॥
इति सूतिकाध्यायः ।
अथ व्रणादिज्ञानम् ।
बृहज्जातके - कं दृक्श्रोत्रनसाकपोलहनवो वस्त्रं च होरादयस्ते कण्ठांसकबाहुपार्श्वहृदयं क्रोडं च नाभिस्ततः । वस्तिः शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी जङ्घाङ्घ्रीत्युभयत्र वाममुदितैर्दृकाण भागैस्त्रिधा ॥ १ ॥ तस्मिन्पापयुते त्रणः
१. 'तो' । २. 'जन्तु' ।
Aho! Shrutgyanam