SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । भवेत् । धीधर्मलग्नदृक्काणैः सपापैरभुजाङ्घ्रिः || १५ || सिंहलग्नस्थितार्केन्द्रोः कुज सूर्यजदृष्टयोः । अन्धः शुभाशुभैर्दृष्टौ तौ चेहदलोचनः || १६ || व्ययेऽब्जे वामनेत्रोनो दक्षिणाक्षिवियुग्रवौ । पापैः स्युरशुभा योगाः शुभाः शुभखगेक्षणात् ॥ १७ ॥ इति जन्माध्यायः । २७७ अथ सूतिकाध्यायः । जातकतिलके - - शीर्षोदये जन्मलग्ने मूर्ध्नोत्तानः प्रसूयते । पृष्टोदयेऽन्यथाऽङ्विभ्यां हस्ताभ्यामुभयोदये || १ || वक्रिते लग्नभांशेऽशे लग्नस्थे विग्रहो भवेत् । सक्लेशं व्यस्तगं जन्म शुभदृष्टे तनौ सुखम् || २ || चन्द्रो नावेक्षते लग्नं परोक्षः स्यात्पिता जनौ । खाद्भष्टे चरभे सूर्ये तस्मिलग्ने विदेशः || ३ || लग्ने मन्दे कुजेsस्ते वा चन्द्रे वा ज्ञसितान्तरे । परोक्षस्य पितुर्जन्म सम्यग्योगेऽन्यथाऽन्तरे ॥ ४ ॥ सारावयां - धुनिशोरर्कसितयोः कुजेन संदृष्टयोः पितुरभावः । चरराशौ परदेशे युक्तेक्षितयोस्तु तत्र मृतः ॥ ५ ॥ जातकतिलके - सिंहगोजंतनौ सौरः सार्को वा नालवेष्टितः | लग्नांशलक्षितेऽङ्गे स्यात्कालपूरुषपाठतः || ६ || यदि क्रूरर्क्षगौ पापौ सूर्याद्धर्मसुतास्तगौ । वद्धः स्थिरादिभस्थेऽर्के पिता स्वविषयादिषु ॥ ७ ॥ सारावल्यां- कुजसौरयोस्त्रिकोणे चन्द्रेऽस्तगते विसृज्यते मात्रा । दृष्टे सुरेन्द्रगुरुणा सुखान्विते दीर्घजीवी च ॥ ८ ॥ म्रियते पापैर्दृष्टे शशिनि विलग्ने कुजेऽस्तगे युक्तः । लग्नास्तलाभगतयोर्वसुधासुतमन्दयोरेवम् ॥ ९ ॥ जातकतिलके - क्रूरैः सुखास्तगैर्मातुः क्लेशः स्यादिन्दुसंयुतैः । चन्द्रात्सुखास्तगैः क्रूरैः क्लेशः क्षीणात्तथा मृतिः ॥ १० ॥ बृहज्जातके-न लग्नमिन्दुं च गुरुर्निरी - क्षते न वा शशाकं रविणा समागतम् । सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ११ ॥ जातकोत्तमे - गुरुदृष्टे तनौ वाऽब्जे गुरुवगोंज्झितेऽपि वा । सपापार्कयुते वेन्द जारजातः प्रसूयते ॥ १२ ॥ गर्गः - गुरुक्षेत्रगते चन्द्रे तद्युक्ते वाऽन्यराशिगे । तद्दृकाणे तदंशे वा न परैर्जातमादिशेत् ॥ १३ ॥ लघुजातके – अदृढं नवमथ दग्धं चित्रं सुदृढं मनोरमं जीर्णम् । गृहमर्काद्यैवयाप्रतिवेश्मनि संनिकृष्टैश्च ॥ १४ ॥ गुरुरुच्चे दशमस्थो द्वित्रिभूमिकं करोति गृहम् । धनुषि सवले त्रिशाल विशालमन्येषु यमलेषु || १५ || बृहज्जातके - मन्दशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयनं नीचसंस्थैश्च भूमौ ॥१६॥ १. 'नो आयातेच' । २ व 'जननो' ३ . काष्ठापु । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy