________________
२७६
श्री शिवराजविनिर्मितो
लग्ने चन्द्रज्ञौ वा समाजगौ । ओजांशे शुक्रलग्नार्काः क्लीवजन्मकरास्तथा || ३० || समजभस्थौ लग्नार्काविन्योन्यं यदि पश्यतः । ज्ञार्की वा रविhatar agent मतौ ॥ ३१ ॥ लग्ने धन्वंशके दृष्टे बलिना ज्ञेन वाऽर्किणा । सर्वैर्धन्वंशगैः खेटैर्गर्भख्यधिकजन्तुकः || ३२ || जातकोत्तमे - भौमदृक्काणगे चन्द्रे सौम्यैरायधनस्थितैः | सूर्यस्तद्वेष्टितस्तद्वत्पापलने विनिर्दिशेत् ॥ ३३ ॥ अशुभैर्द्वादशर्क्षस्थैः शुभदृष्टिविवर्जितैः । आधान मरणं योषितः प्रवदेद्बुधः ॥ ३४ ॥ इत्याधानचिन्ता |
अथ जन्माध्यायः ।
आधानकालविज्ञाने योगानुक्तान्विचिन्तयेत् । प्रश्नतः सूतिकालाद्वा युक्त्या तत्फलसंविदः ।। १ ।। होरामकरन्दे - निषेकतो धूनगृहं स्वयं वा जन्मक्षमेतन्न मतं बहूनाम् । द्विषट्कभागे शशभृद्धि यस्मिंस्तस्मिन्प्रसूतिः पुरतो मृगाङ्के ॥ २ ॥ प्रश्ने यद्भे शशी तस्मात्पञ्चमं जन्म वदेत् । इत्याह भगवान्गर्गः सप्तमं बादरायणः || ३ || तत्काले चन्द्रमा यस्मिन्द्वादशांशे व्ययस्थितः । पुरस्ताद्वाशिगे चन्द्रे प्रसवं तस्य निर्दिशेत् ॥ ॥ जातकोत्तमे - गर्भाधाने चरे भानौ दशमे मासि सूयते । स्थिरे चैकादशे मासि द्वादशे द्विस्वभाव ।। ५ ।। आधा प्रश्नकाले वा शन्यंशे सप्तमे शनौ । त्रिभिरब्दैः प्रसूतिः स्याच्चन्द्रे वास्तेऽर्क - वत्सरैः ।। ६ ।। वृद्धयवनः - यो यस्य मासस्य भवेद्धि नाथः संयोगमेतं तु यदा प्रयाति । अर्वाग्विधाने स तदाऽस्य जन्म वीर्येण हीनो यदि वाऽऽत्मजेन ||७|| गर्गः - बलहीने हैः सर्वैर्नवपञ्चमगे बधे । द्विगुणाङ्घ्रि शिरोहस्तो भवत्ये कोदरस्तथा || ८ || चतुष्पदर्क्षगे सूर्ये द्विस्वभावर्क्षगैः परैः । सबलैर्यमला स्यातामेककोशाभिवेष्टितौ ॥ ९ ॥ यवनजातके - शनैश्वरे मूर्तिगते शशाङ्कजे व्ययस्थिते नीचगते प्रभाकरे | विलोमजन्म प्रवदन्ति भूमिजे सभार्गवे नालविवर्जितश्व ॥ १० ॥ होरामकरन्दे-सदन्तौ सौम्यभांशस्थौ कुरुतो मन्दभूमिजौ । कर्कलने विधुः कुब्जं सूते मन्दारवीक्षितः ॥ ११ ॥ वराहः - कुलीरालिझपान्तस्यैः पापैचन्द्रे वृषोपगे । मूकः पापेक्षिते सौम्यैर्दृष्टे गीः स्पाचिरेण तु ॥ १२ ॥ जातकतिलक - सिंहाजधनुरन्तस्यैः पापैर्दृष्टे वृषे विधौ । मूकः स्याच्छुभदृष्टे तु चिरेण लभते गिरम् || १३ || पापैः सिंहाजधन्वंशे जडस्तलनगे विधौ । मीनलग्नेऽर्कमन्दारैर्दृष्टः पशुः शुभैर्विना ॥ १४ ॥ मन्देन्द्विनेक्षिते लग्ने मृगाङ्क वामनो
Aho! Shrutgyanam