SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । २७५ - शुभदौ तयोः ॥ ८ ॥ होरामकरन्दे – क्रूरान्तरस्थौ युगपत्पृथग्वा विलग्नचन्द्रौ भवतो निषेके । शुभग्रहालोकनवर्जितौ चेत्तदा सगर्भैव विपद्यते स्त्री ॥ ९ ॥ इन्दुतो यदि विलग्नतोऽथवा बन्धुगैर शुभदेः कुजेऽष्टमे । बन्धुरिष्फगतयोः कुजार्कयोः स्यात्कृशे शंशिनि पूर्ववन्मृतिः ॥ १० ॥ गर्गः - शनियुक्तेक्षितः शुक्रः पञ्चमस्थो निशाकरात् । सपापः कर्मगो वा भवेन्मातुरनिष्टदः ॥ ११ ॥ चन्द्रात्रिकोणगो मन्दः कुर्यान्मातृवधं निशि । भृगुपुत्रात्तथैवाऽऽरो दिवसे पापवीक्षितः ॥ १२ ॥ मृगाङ्कजातके - क्षीणेऽजे पापसंयुक्ते मातुर्मृत्युरिने पितुः । पापैदृष्टे भवेदव्याधिर्मित्रैर्मिश्रं शुभैः शुभम् ॥ १३ ॥ गर्गः - केशो मातुः सुखास्तस्यैः पाषैव चन्द्रसंयुतैः । मरणं जायते क्रूरैः शशाङ्कात्सप्तमस्थितैः ॥ १४ ॥ होरा प्रदीपे - सूर्यात्समराशौ यदि युक्तौ सूर्यलोहितौ प्रसवे | सौम्य निधनं कुर्या एव पितुः ॥ १५ ॥ चन्द्रादष्टमराशौ नवमे वा सप्तमेऽपि वा पापाः । सर्वेऽन्यतमे हन्युर्वालं जातं सह जनन्या ॥ १६ ॥ बादरायणजातकेरुधिरसहितस्तु सौरवरभवने रात्रिजन्मनि नरस्य । कथयति पितरमनीतं परदेशे नात्र संदेहः || १७ || यत्रस्थस्तत्र स्यात्स्वपुत्ररुधिराङ्गसंयुतः सूर्यः । प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य ॥ १८ ॥ होरा प्रदीपे - जन्माष्टषष्ठका - मद्वादशभवनस्थितेषु पापेषु । माता सुतेन सार्धं म्रियते नैवात्र संदेहः ॥ १९ ॥ बादरायणः - जीवति मातारं म्रियते सूनुः षष्ठान्त्यगेषु पापेषु । जन्माष्टसप्तमेषु जीवति सून म्रयेत तन्माता ||२०|| होरामकरन्दे - स्मरतनुगतयोर्दिनकर कुजयोः । भवति हि निधनं प्रहरणजनितम् ॥ २१ ॥ जातकतिलके - कललाण्डकशाखास्थित्वग्रोमोद्गमचेतनाः । क्षुतृषा चाष्टमे मासि निर्गमोद्वेगितागमः ||२२|| शुक्रारेज्यार्किसोमार्कज्ञलग्नेशेन्द्विनाः क्रमात् । मासेशा बलवत्खेटाः स रजोदोहदः स्त्रियाः ॥ २३ ॥ होरामकरन्दे – विक्रमशालिनि मासपतौ स्याद्गर्भविवृद्धिरथोच्चगते वा । नीचगते कलुवेऽस्तगते वा पापयुते खलु गर्भनिपातः ||२४|| जातकोत्तमे प्रागुलग्नस्थौ मन्दभौम निषेके नारीगर्भस्रावहेतू भवेताम् | तत्संस्थे हिमांश या स्त्रीणां जायते गर्भपातः ॥ २५ ॥ जातकतिलकेओज विषमांशस्थैर्लभेज्यार्केन्दुभिः पुमान् । समे समांशकैः स्त्री स्यादाधाने प्रसवेऽपि वा ।। २६ ।। गुर्वकवोजभांशस्थौ गुर्वक पुंजनुःकरौ । शुक्रेद्वाराः समक्ष बलिनः खीजनुःकराः ॥ २७ ॥ गुर्वयोर्धनुर्युग्मभांशके बुधदृष्टयोः । पुंद्रयं स्यात्सिताराब्जैस्तद्वत्स्त्रीझगैः स्त्रियाँ || २८ || लभं विनोजभावस्थे दे पुंजन्म जायते । वली वा नृखगः केन्द्रे नृदृष्टयावलोsन्यथा ॥ २९ ॥ ओजेब्ज१ व. 'जे कुल ० । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy