________________
२७४
श्री शिवराजविनिर्मितो
शत्रवः ॥ १७ ॥ स्फुटो मित्रारिभावोऽयं सर्वैरुक्तो महर्षिभिः । नवो लोकप्रसिद्धस्तु न प्रत्यक्षफलो यतः ॥ १८ ॥ जातकतिल के - - होराशास्त्रेषु सर्वेषु
ज्ञसित गुरुः शुभः । जीवस्य ज्ञसितौ शत्रू यदि तद्युज्यते कथम् ॥ १९ ॥ अशुभो ज्ञो रविक्षेत्रे रविः क्लेशकरो ज्ञभे । यदि मित्रगृहस्थौ स्तः कथमत्राशुभं फलम् || २० || इत्यादि बहुधा चैतद्युक्तियुक्तं न दृश्यते । अधिमित्रारियुक्तिथ नेपा पूर्वभाषिता ॥ २१ ॥ उघुजातके - बलवान्मित्रस्वगृहोचनवांशके (शे) ष्वीक्षितः शुभैश्वापि । चन्द्रसित स्त्रीक्षेत्रे पुरुषक्षेत्रोपगाः शेषाः || २२ || अहनि सितार्कसुरेज्या युनिशं ज्ञो नक्तमिन्दुकुजसौराः । स्वदिनादिष्वशुभशुभा बहुलेतरपक्षयोर्बलिनः || २३ || प्राच्याद्या जीवबुधौ सूर्यारौ भास्करिः शशाङ्कसितौ । उदगयने शशिसूयौं वक्रेऽन्ये स्निग्धविपुलाश्च ॥ २४ ॥ मन्दारसौम्य वाक्पतिसितचन्द्रार्का यथोत्तरं बलिनः । नैसर्गिकबलमेतङ्गलसाम्येऽस्मादधिकचिन्ता ।। २५ ।। जातक तिलके - युक्तो दृष्टोऽशुभैः खेटो बली मित्रैश्च तैः परम् । पापैः क्लेशकरस्तैस्तु मित्रैः स क्लेशदैन्यकृत् ।। २६ ।। चन्द्रेण संयुताः सर्वे सर्वत्रैव बलोत्कटाः । भार्थान्तरस्था अबलाः क्रमात्पापैर्युताः समाः २७ ।। अर्केणास्तंगतास्तद्वत्तेन मुक्ताः क्रमाच्छुभाः । सौम्याः पापोज्झि ताश्चैवं सौम्यायोगे शुभं भवेत् ॥ २८ ॥
इति ग्रहस्वरूपभेदाध्यायः ।
अथाssधानचिन्ता |
चन्द्रे तूपचयर्क्षस्थे खीणां कुजनिरीक्षिते । यद्रजो दृश्यते तत्स्याद्गर्भग्रहणयोग्यकम् ॥ १ ॥ पुंसामुपचयस्थोऽब्जो गुरुणा यदि दृश्यते । स्त्रीपुंसोच तदा योगं चन्द्रे नैवान्यथाः तयोः ॥ २ ॥ शुक्रार्कौ बलिनौ स्वाशे पुंसामुपचयस्थितौ । यदा स्त्रीणां कुजेन्दू वा तदा स्याद्गर्भसंभवः ॥ ३ ॥ वराहः - आधानेऽस्वगृहं यत्तच्छीलो मैथुने पुमान्भवति । स्वावासमसद्युतवीक्षितं विदग्धं शुभैरस्तम् ॥ ४ ॥ जातकतिलके-शुक्रार्क भौमशनिभिः स्वांशोपचयगैस्तथा । त्रिकोगलग्नगे वेज्ये सवले गर्भसंभवः || ५ || स्त्रीपुंसस्तु मनोभावो यथा गर्भस्तथा रते । पुंसोऽकद्रोगदौ द्यूने मन्दारौ चेन्द्रतः स्त्रियाः ॥ ६ ॥ मन्दारमध्यगे सूर्ये पुंसो मृत्युर्विधौ स्त्रियाः । मन्देनाऽऽरेण चाब्जेऽर्के दृष्टे युक्ते मृतिस्तयोः ॥ ७ ॥ शनीन्दू पितृमात्राख्यौ निश्यद्धि रविभार्गव । ओजयुग्मगी स्वक्षस्थितौ च
१. "द्रे |
Aho! Shrutgyanam