________________
ज्योतिर्निबन्धः ।
२७३
युतो दृष्टो वा बुवजीवनिरीक्षितश्च यो राशिः । स भवति बलवान्न यदा युक्तो दृष्टोऽपि वा शेषैः ॥ ३१ ॥ जातकतिल के - तनुर्धनं भ्रातृबन्धू पुत्रोऽरिः पत्न्यथो मृतिः । धर्मकर्मायव्ययाख्या भावाश्चिन्त्यास्तनोः क्रमात् ॥ ३२ ॥ कन्याद्या इह चत्वारो दीर्घा हस्वा झषादयः । कुलीरसिंहमकरकुम्भाः स्यू राशयः समाः ||३३|| इति राशिभेदाः ।
अथ ग्रहस्वरूपभेदाध्यायः ।
कालात्माऽक मनश्चन्द्रः सत्त्वं भौमो बुधो गिरः । जीवो ज्ञानं सुखं शुक्रो मदनो दुःखकर्मजः ॥ १ ॥ आत्मादयो जन्मखगैर्बलिभिर्बलिनो नृणाम् । विवला विवलैस्तेषु शनिर्व्यस्तफलप्रदः || २ || मधुपिङ्गलदृक् सूर्यो रक्तश्यामोऽल्पमूर्धजः । कौसुम्भवासाः पित्तास्थिसारः स्याच्चतुरस्रकः || ३ || सुदृङ् मधुरवाक् प्रांशू रक्तसारः सिताम्बरः । गौरो वृत्तः कृशः प्राज्ञो बहुवातकफः शशी ॥ ४ ॥ पिङ्गाक्षस्तरुणो हिंस्रो रक्तगौरोऽरुणाम्बरः । ह्रस्वस्वरोऽपटुर्मजात्तिसारः कुजलः || ५ || पालाशवासास्त्वक्सारः क्लिष्टवाग्बहुहास्यकृत् । दूर्वाश्यामस्त्रिदोषात्मा वृत्तोऽति निपुणो बुधः || ६ || मेदःसारो बृहत्कायः पिङ्गकेशेक्षणः सुधीः । क्षमी कफात्मा धर्मज्ञो गौरः पीताम्बरो गुरुः ॥ ७ ॥ शुक्रसारः सुखी कान्तः सुरवातकफात्मकः । कृष्टलम्वासितकचः श्यामो रक्ताम्बरो भृगुः ॥ ८ ॥ दीर्घोऽनिलात्मा दुर्दन्तः स्नायुसारोऽलसः कृशः । रोमशो मलिनो मूर्खः शनिः कृष्णोऽसिताम्बरः ॥ ९ ॥ रूपाणि स्वगृहस्थानामेतान्यथ पुनश्च ते । मित्रस्वयुक्तराशीशवलानुगुणतद्गुणैः ॥ १० ॥ क्षीणेन्द्र - कर्किभौमाः स्युः पापाः सौम्योऽपि तद्युतः । राहुकेतू पापतरौ पापः पापयुतस्तथा ॥ ११ ॥ रविशुक्रकुजा राहुशनिचन्द्रज्ञसूरयः । प्रागादीशा अथैतेषां तदाशाचारिणो गृहाः || १२ || जीवार्काीरा नरा ज्ञार्को क्लीवा चन्द्रसितौ स्त्रियौ । सत्त्वं गुर्विन्द्विनाः शुक्रज्ञौ रजोऽसृक्शनी तमः ॥ १३ ॥ लघुजातके --- दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रं च । पश्यन्ति पादवृद्धया फलानि चैवं प्रयच्छन्ति ॥ १४ ॥ ताजिके - तृतीयैकादशे तुर्यदशमे नवपञ्चमे । पादवृद्धया पिवन्त्येषु पूर्ण चाssर्थ्यारसूरयः ।। १५ ।। युक्ताः परस्परं पूर्ण तद्वत्पश्यन्ति खेचराः । सर्वेऽपि सप्तमं चेति पूर्णदृक् ताजिकादिता ||१६|| जीवो बुधेज्यौ शुक्रज्ञौ व्यर्का व्यारा विविध्विना ( 2 ) । वीन्दि नाराद्रनादीनां (?) मित्राण्यन्ये तु
१ ख. 'स्वण्डोsप' । २ व. विवाध्वना । विद्धि तारा इना' |
३५
Aho! Shrutgyanam