________________
२७२
श्रीशिवराजविनिर्मितो
-
ह्यसंज्ञानि । ऊरू जानू जङ्घे चरणाविति राशयोऽजाद्याः ॥ ९ ॥ पुंस्त्रीक्रूराक्रूरचरस्थिरद्विस्वभावसंज्ञाश्च । अजवपमिथुन कुलीराः पञ्चमनवमैः सहेन्द्रायाः || १० || चत्वारः सिंहतः कुम्भो युग्मं शीदिया इमे । शेषाः पृष्ठोदया ज्ञेया मीन एवोभयोदयः ॥ ११ ॥ जातकतिल - निशावला गोजधनुर्मृगयुग्माख्यकर्कणः । त एव मिथुनं मुक्त्वा ग्रहाः पृष्ठोदयाभिधाः || १२ || मेपायाच त्वारः सन्विमकराः क्षपावला ज्ञेयाः । पृष्ठोदया विमिथुनाः शिरसाऽन्ये शुभयतो मीनः ॥ १३ ॥ सिंहन्यातुलकुम्भवृथिका क्लाह्वयाः । शीर्षोदयाः सयुमास्ते मीन एवोयोदयः ॥ १४ ॥ लघुजातके - अजनुपभमृगाङ्गनाक र्किमीनवणिजकेविनाच्चाः । दश १० शिल्प ३ ष्टाविंशति २८ तिथी १५ न्द्रिय ५ त्रिधन २७ विंशेषु २० ॥ १५ ॥ जातकोत्तने - उ छतः समं नीवं प्रोक्तांशैः परनीचता । इह कार्यः सायनांशैः खेचरैः फलनिर्णयः ॥ १६ ॥ स्वामिनो मेषपूर्वाणां भीमः शुक्रो बुधः शशी । सूर्यो बुधः सितो भौमो गुरुर्मन्दः शनिर्गुरुः ॥ १७ ॥ सपञ्चनवमो मेष मेषादिर्मकरस्तथा । नकादिः कर्कटायथ कर्कितौली तुलादिकः || १८ || जातकतिलके - वृक्कुम्भालिसिंहाया वृवादिषु नवांशकाः । इत्येतन्मतमेवात्र प्रमाणं फलदर्शनात् ||१९|| नवांशराश्योरेकत्वे शुभो वर्गोत्तमाभिः । तत्स्थो ग्रहो नरं कुर्यात्स्वफलेन तिविश्रुतम् ॥ २० ॥ स्वगृहोच्च त्रिकोणानामेकमे भागकल्पना | स्वबुद्धया कैविदुक्ता या न सा पूर्वभाषिता ॥ २१ ॥ गृहं होरात्रिभागच नवांशो द्वादशांशकः । त्रिंशांशचेति षड्वर्गः शुभः स्वस्य शुभस्य च ।। २२ ।। क्रूरमित्रभवो मध्यो मिश्रमिकल तैः । सौम्यः स्वमित्रजः श्रेो रिपुकुरभवोऽशुभः ॥ २३ ॥ राश्यन्त परमोच्चत्वं प्रोग्रहविस्तथा । दिग्भानिपिण्डतिथ्यनवः परमोच्चता ॥ २४ ॥ जातकतिलके - कर्मलाभारिदुविक्या अत्र चोपचयाभिवाः । चतुर्थो दशमचात्र चतुरस्राभिधो मतः || २५ || अष्टमे चतुरस्रत्वं युक्तियुक्तं न दृश्यते । ताजिकेन ततथोक्ता दशमे चतुरस्रता || २६ || जामित्रं सप्तमं धूनं त्रिकोणं नवपञ्चकम् । दशमस्य तथा संज्ञा खाद्यमेपूरणास्पदाः || २७ ॥ व्ययस्य शुभरिष्फान्तास्त्रित्रिकोणं तपः शुभे । लग्नतुर्यास्तखं केन्द्रं कण्टकं च चतुष्टयम् ॥ २८ ॥ केन्द्रात्परं पणफरं तस्मादापोक्लिमं मतम् । तेषु खेटाः फलं दद्युः पूर्णाद्याङ्घ्रिफलं क्रमात् ॥ २९ ॥ लघुजातके --- नृचतुष्पदकीटाप्या बलिनः प्राग्दक्षिणापरोतरगाः । संध्याद्युरात्रिवलिनः कीटा नृचतुष्पदाः साध्याः || २० || अधिप
Aho ! Shrutgyanam
-