________________
ज्योतिर्निबन्धः ।
२४३
संदर्शनं कुर्याद्विधिवच्छान्तिपूर्वकम् ॥ २ ॥ भुक्तमूलभवं बाल दिनानि सप्तविंशतिः । पित्रा नाssलोकनं कार्य ततः शान्तिं समाचरेत् || ३ || गण्डान्तमूलसार्पेन्द्र पातवैधृतिदर्शने । पौत्रोपरागजे शान्तिं कुर्यात्तत्तद्दिने बुधः ॥ ४ ॥ एतददृष्टपूर्वशिशोर्वेदितव्यम् । सद्वारे सत्तिथौ भे च गुरुपुष्यादिके शुभे । सुलग्नेऽब्जबलं लब्ध्वा मूलायुत्थभयच्छिदे ॥ ५ ॥ विधेयं शान्तिकं यच्च यथावित्तानुसारतः । काले दर्शनयोग्ये वा मासान्ते द्वादशेऽह्नि वा ॥ ६ ॥ उत्पलाचार्यवती - मूलायुत्थं दुष्टफलं परित्यागाद्विलीयते । शिशोरदर्शनाद्वाऽपि दानहोम पैरपि ॥ ७ ॥
इति शिशुमुखदर्शनादर्शने ।
अथ मूलशान्तिः ।
1
रत्नमालायां शतौषधीमूलमृदम्बुरत्नैः सबीजगर्भेः कलशैः समन्त्रैः । कुर्या - ज्जनित्रीपितृबालकानां स्नानं शुभार्थी सह होमदानैः ॥ १ ॥ पुराणे - बर्हिः शिखा १ हरिक्रान्ता २ सहदेवी ३ पुनर्नवा ४ । शरपुङ्खा ५ वराही च ६ काकजङ्घा ७ सुलक्ष्मणा ८ || २ || तुम्बिका ९ चैव कर्कन्धू: १० कर्पूरी ११ कारवल्लिका १२ । कर्कोटी चैव १३ चक्राङ्का १४ श्वेतार्को १५ व्याघ्रपत्रिका १६ ॥ ३ ॥ रुदन्ती १७ चाश्वगन्धा च १८ मुसली १९ गिरिकर्णिका २० । इन्द्रवारु २१ व्यपामार्गः २२ शङ्खपुष्पी २३ कुमारिका २४ ४ ॥ शल्लकी २५ चाथ गन्धारी २६ निर्गुण्डी २७ वेददारिका २८ | वटः २९ शमी ३० तथा लक्षः ३१ पालाशो ३२ ऽश्वत्थ ३३ एव च ॥ ५ ॥ चूत ३४ श्रोदुम्बरो ३५ जम्बू ३६ र्नन्दिवृक्षोऽ ३७ थ वेतसः १८ । पुंनागो ३९ थार्जुनो ४० शोको ४१ बकुलो ४२ ऽश्मन्तकस्तथा ४३ ॥ ६ ॥ शाल ४४ स्ताल ४५ स्तमालश्च ४६ पाटल: ४७ शतपत्रिका ४८ । मधूकश्च ४९ शिरीषश्च ५० श्रीवृक्षो ५१ बृहतीद्वयम् ५२ । ५३ || ७ || बला ५४ चातिबला ५५ चैव पाठा ५६ नागवला ५७ तथा । जाती ५८ बकुलकश्चैव ५९ केतकी ६० कदली ६१ तथा ॥ ८ ॥ मातुलिङ्गी ६२ जयन्ती च ६३ यावनी ६४ पुण्डिका ६५ तथा । द्रोणपुष्पी ६६ तथा कुम्भी ६७ श्रीपर्णी ६८ मदन६९ स्तथा ॥ ९ ॥ चम्पकः ७० पद्मकश्चैव ७१ तथा काञ्चनपुष्पिका ७२ । सिद्धेश्वरी च ७३ बदरी ७४ राजवृक्षो ७५ धवस्तथा ७६ || १० || कुन्दश्च ७७
Aho ! Shrutgyanam