Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 16
________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् । ॥ १३ ॥ www.kobatirth.org. 44 निपपात । स मधुबिन्दुर्भालप्रदेशात्तस्य मुखं प्राविशत्, ततः स तं मधुविन्दुमास्वाद्य महत् सुखं मेने । 66 हे प्रभव ! एतस्य दृष्टान्तस्य सारांशं शृणु-" अत्र यः पुरुषः स संसारी जीवः । या महाटवी सा चतुरशीतिलक्षयोनिसंसृतिः । यो गजः स मृत्युः यः कूपः स मनुष्यजन्म । योऽजगरः स नरकः । ये सर्पास्ते क्रोधादयः । यो बटमरोहः स तदायुः । यौ कृष्णश्वेतौ मूषकौ तौ मासस्य कृष्णशुक्को द्वौ पक्षी, तौ चायुश्छेदप्रसक्तौ या मक्षिकास्ताः सांसारिणो व्याधयः । यो मधु बिन्दुः स विषयजन्यं क्षणिकं सुखम् । इति ज्ञात्वा कश्चतुरस्तत्रानुरागं कुर्यात् । यदि देवोऽथवा विद्याधरस्तं पुरुषं कूपादुद्धरेत् तदा दैवदूषितः स नेच्छेत् किम् ? " इति श्रुत्वा प्रभव उवाच" महानुभाव विपत्समुद्रे निमज्जन् को नाम नेच्छेत् ! नौकायमानं परोपकारपरायणं नरम् । तदा जम्बूरुवाच " मित्र ! तदहम पारभवपारापारे समुद्धारके गणधरदेवे सत्यपि किं निमज्जामि ! । प्रभवोऽवोचत् -" प्रातः ! स्वकीयौ स्नेहिनौ पितरावनुरागिणीर्गृहिणीश्ध त्वं निष्ठुरः कथं त्यक्ष्यसि । " वतो जम्बूरभिदधौअहो ! शत्रुरपि को बन्धुनिर्बन्धः यस्मात् तत्राऽऽसतो जनो कुबेरदत्त इव कर्मपाशेन नूनं बध्यते । प्रभवं प्रति जम्बूकुमारकथिता कुबेरदत्तकथा । 1 तथाहि मथुरानगयमिकोत्तमा वेश्याऽभूत् । तस्याः कुबेरसेनेति नाम । सा च कामदेवस्य सेनेवासीत् । सा चैकदा प्रथमगर्भेणाअत्यन्तं खेदिता सती तदीयजनन्या वैद्यस्य दर्शिता " यतः क्लेशे समुपस्थिते वैद्यः शरणं भवति । " वैद्यश्च नाडी परीक्षया तां नीरोगामकथयत् । पुनः क्लेशकारणं तदुदरे युग्मं सुदुर्बहमुत्पन्नमिति न्यवेदयत् । अपि च प्रसवपर्यन्तं तेनैव हेतुना कुबेरसेनायाः क्लेशोऽस्तीति प्रोवाच । तन्माता तामुवाच " वत्से ! प्राणनाशकेनानेन गर्भेण किं प्रयोजनम् ? तत् ते गर्भमहं पातयामि " ततो मातृवचः श्रुत्वा Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only कुबेरदचदृष्टान्तः । ॥ १३ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65