Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
San Maharan Archana Kendra
AcharyaSHEKellassanarsunGyanmandir
बीजम्बू स्वामिचरित्रम् । ॥ २१॥
किं निवृतोऽसि । न बहं भवतोऽभक्तोऽस्मि, तवानादरं न व्यधां, स्वां हमदर्युकोऽस्मि च ।" ततो मुनिरुवाच-" मांसभक्षकस्य [. कृषीवलगृहेऽहं न विहरे, तत एव भिक्षा नाऽऽदाम् । मम परमं वैराग्यं चाभूत् । " ततो महेश्वरोऽस्य निदानमपृच्छत् । ततो मुनिरादितो INष्टान्त:। महिषशुन्यादीनां कथा कथयामास । कोऽत्र प्रत्यय इति पृष्टो मुनिरुवाच-इमा शुनी किमपि प्रारभूमी निखातं पृच्छ; तथा पृष्टा शुनी जातिस्वभावतः क्षिति शय्यार्थमिव पादेन निधानस्थानं चखान । ततो विश्वस्तो महेश्वरो भवोद्विमः पात्रेषु धनं दत्वा परिषज्यामग्रहीत् । तस्माद् वदतां शिरोमणे । हे प्रभव ! को निश्चयो यत् दुर्गतिसरसः पुत्राः पितरौ तारयन्ते ! पत्रान्तरे समुनीर्जम्बूनामानमुवाच"हे नाथ ! त्वं पश्वाचापं कर्षकवन्मा गाः ।
जम्बूकुमारं प्रति समुद्रश्रीकथिता कृषीवल कथा । तथा हि-पृथ्व्यां प्रसिद्ध सुसीमनि प्रामे धनधान्यादिसमृद्धो बकनामा कर्षकोऽभूत् । स वर्षासमये कष्टे क्षेत्रे कयूः कोद्रवांबावपत् । तस्य क्षेत्रमूमिरमिलोठितकाचेच जातकेशपाशेवोद्गतश्यामलदलैन्यैरभूत् । प्रवर्धमानं तत् कहकोद्रवर्ग या मुदित। स कचिद् प्रामे स्वजनातिथिः स्वमामतोऽतिरेऽभवत् । तत्र स्वजनोजने तस्मै गुडमण्डका दचाः । स च तेनापूणाऽऽहारेणात्यन्तं जहर्ष । तस्मारपीतो शासीनपूच्छत्-" महो युष्माकं जीवितं धन्यं येषां सुघोपमोऽयमाहारो मिलति । यददं स्वप्नेऽपीरशमाहारं नापश्यम् । काकोद्रवदग्धान्त्रानस्मान् नृपधून धिक। ततोऽज्ञातगुडमण्डको ज्ञातीनपृच्छत्-" इमान्याहारवस्तूनि कानि ! कुत्र च जायन्ते ।"। ते च तस्मै प्रोचुः-" अरपट्टज लेन सिकेषु क्षेत्रपूत्पयन्तेऽन्यधान्यवद् गोधूमाः । यदा गोधूमाः परिपका भवन्ति तदा यन्ते विपिष्यन्ते वहितप्तायां लोहपाध्यां मण्डकाः पच्यन्ते च । इक्षयोऽपि क्षेत्रे तथैवोप्यन्ते वृद्धि गतानां तेषां निपीलनात् प्राप्लेन रसेन पात्रे पाकेन गुडः ॥२१॥
ध
For Private And Personal use only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65