Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
San Martin Arana Kendra
Acharya Sa K
asagaren amander
श्रीजम्बूस्वामिचरित्रम् ॥४९॥
मासाइस| पक्षि|दृष्टान्तः ।
14
मासाहसपक्षिकथा । एकः पुमान् दुर्भिक्षपीडितः स्वजनं विहाय महता सार्थेन सह देशान्तरे चचाल । एकस्मिन् महावने सार्थ आवासिते सति स एकोऽपि वणकाष्ठाचानेतुं नियंयो। तदा समगहरे एका पक्षी सुप्तव्याघ्रमुखादन्तलग्नासखण्डान्यादाय वृक्षमारोहत् । मा साहसमिति पुनः I पुनर्भणन् मांसखादकः सः पक्षी तेन पुरुषेण सविस्मयमगादि, मा साहसमिति भणसि व्याप्रमुखाम्मसिं च खादसि, खं मूर्यो दृश्यसे, यतो वचनानुरूपं न करोषि । " तस्मात् साक्षाद् भवसुखं हित्वाऽदृष्टसुखेच्छया तपश्चिकीर्षुत्वमपि मासाहसपक्षिवदसि । ततो इसित्वा जम्बूरुवाच-"खदचसा नाहं मुद्यामि, मित्रत्रयकथां जानानोऽहं स्वार्थान्न अश्यामि ।
मित्रत्रयकथा। तथाहि क्षितिप्रतिष्ठनगरे जितशत्रुभूपतेः सर्वत्राधिकारी सोमदत्तनामा पुरोहितोऽभूत् । तस्य सहमित्रनामैकः सुहृदभूत्, स भोजनपानादिमिरेक्यवान् सर्वत्र मिलित आसीत् । तस्य पुनः पर्वमित्रनामाऽपरः सुहदभूत् । स च पर्वस्वागतेष्वेव सन्मान्य आसीनान्यदा । तस्य प्रणाममित्रनामा तृतीयः सहदभूत् , स यथादर्शनं वार्तालापकमात्रो बभूव। एकदा तस्य पुरोहितस्य कस्मिश्विदपराधे । समागते भूपतिश्चण्डशासनस्तं निग्रहीतुमैच्छत् । दीनः पुरोधा राजाभिप्रार्य विज्ञाय रात्रावेव सहामित्रनाममित्रस्य गृहं ययौ । अब मे राजा रुष्ट इत्युक्त्वा पुरोहितस्तमुवाच हे मित्र वहेऽशुभामवस्थां गमयामी 'ति । हे मित्र I भापकाले अपस्थिते मित्रं ज्ञायते, तस्मात् त्वं स्वगृहे मां गोपयित्वा मित्रता सफलीकुरु ।" ततः सहमित्र उवाच-“हे मित्र | भावयोः सम्पति मैत्री न भवितुमईति, यावद्राजभयं ते न तावदेव नौ मैत्री। मङ्हे राजदूषितो वसंस्त्वं ममाप्यापदे स्याः, ज्वलदूर्णमूर्णायु को नाम गृहे क्षिपेत् ! । अहं
॥४९॥
For Private And Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65