Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री जम्बूस्वामिचरित्रम् । ॥ ५९ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अस्य केशा यमुनातरङ्ग कुटिलश्यामलाः, नेत्रे श्रवणान्तविश्रान्ते नासा नालकमले इव, श्रवणे नेत्रसरस्तीरस्थे शुक्तिके इव, कण्ठः कम्बुसमः, वक्षस्थले कपाटोपमम्, बहुदण्डौ सरलाबाजानुलम्बिनौ दीर्घी, मध्यदेशो मुष्टिप्रायः, जानुयुगलं गजबन्धनकाष्ठमिव, जते हरिणीजङ्घासमे, पाणिपादं कमलनिव । एतस्य रूपसम्पदं मादृशो वक्तुं किं शक्नोति । अस्य महाभागस्य सौभाग्यं वाग्गोचरतां नैति, यदेनं बन्धुवत् पश्यतो मे मनः प्रीयते । अयं महातेजाः कोऽस्ति है, तथा तेजसाऽस्य यादृशं रूपमस्ति तद् द्रष्टुं न शक्यते । अस्य महामुनेरधृष्यं चाभिगम्यं च तेजः, किं सूर्याचन्द्रमसोस्तेज एकत्राऽऽकृष्य पिण्डीकृतम् । अस्य तपोनिधेस्तेजःपुञ्जः कियत् कथ्यते, यत्पादनवकिरणानामपि विद्युद् दासीव लक्ष्यते । " श्रीज्ञातपुत्रो यथा पुरा श्रेणिकायाssवष्टे तथा सुधर्मस्वामी जम्बूप्राग्भववृत्तान्तमस्मै जगाद । इत्युक्त्वोवाच - " राजन् ! पूर्वजन्म तपसाऽस्यैतादृशानि रूपसौभाग्यतेजांसीक्ष्यन्ते " । स एव परमेश्वर उवाच - " राजन् ! अयमन्तिमशरीरश्चरमश्च केवली वर्तते । अस्मिन्नेव भवे सेत्स्यति ” । पुनः सुधर्मस्वामिनेदमुक्तम् - " जम्बूनानि शिवं गते मनःपर्यायो न भावी, परमावधिश्ध न भावी, आहारकय पुर्लब्धिर्न, तथा जिनकल्पो न, पुलाकलब्धिर्न, क्षपकश्रेणिरोहणं न, तथा कचिदपि उपरितनं संयमत्रयं न, एवमग्रेऽपि हीनहीनतरर्द्धिता भविष्यति । " राजैवं श्रीसुधर्मस्वामिवचनं श्रुत्वा तच्चरणकमले वन्दित्वा चम्पापुरी ययौ । सुधर्माऽपि सपरिच्छदस्तत्स्थानाच्छ्रीमहावीरप्रभुपादान्तिके जगाम, तत्समं च विजहार ।
जम्बूस्वामिनः केवलज्ञानं निर्वाणं च ।
श्रीधर्मस्वामिना पञ्चाशदब्देन प्रतं गृहीतम् । चरमार्हतः शुश्रूषा त्रिंशदब्द चक्रे श्रीमहावीरे मोक्षं गते गणधरवरः श्रीसुधर्मस्वामी स्थः सन् द्वादश वर्षाणि तीर्थं प्रवर्तयन्तस्थौ । ततो द्वानवत्यब्दीप्रान्ते प्राप्तकेवलो भव्यप्राणिनो बोधयन्नष्टवर्षी पृथिव
For Private And Personal Use Only
जम्बूस्वामिनः केवलज्ञानं निर्वाणं च ।
।। ५९ ।।

Page Navigation
1 ... 60 61 62 63 64 65