Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
san Manavi din Aranana Kendre
www.kobatirtm.org
Acharya.sinKARRssagartun syanmandir
श्रीजम्बू स्वामिचरित्रम् ।
जम्बू स्वामिनः ताकेवलज्ञानं निर्वाणं च।
॥६०॥
विजहार । निर्वाणसमये प्राप्ते सति पूर्णवर्षशतापुषा श्रीसुधर्मस्वामिना श्रीजम्बूस्वामी गणाधिपोऽस्थापि । तीनं तपस्तप्यमानो जम्बूस्वाम्यपि केवलं लकवा सो भव्यभविकान् प्रतिबोधयामास । श्रीमहावीरस्वामिमोक्षदिनादपि चतुःषष्टिवर्षाणि व्यतीत्य जम्बूस्वामी कात्यायनगोत्र श्रीप्रभवं स्वपदे संस्थाप्य कर्मनिर्जरयाऽव्ययपदमाप । इति-शासनसम्राट्-तीर्थोद्धारक-बालबमचारि-आचार्यदेवश्रीविजयनेमिसूरीश्वरपट्टालकार-शान्तमूर्ति-समयज्ञ-आचार्यदेवश्रीविजयविज्ञानसूरीधरपट्टधर-सिद्धान्तमहोदधि--प्राकृतविदृविशारदाचार्यविजयकस्तूरसूरीश्वरशिष्यरत्नव्याख्यानवाचस्पति--पन्यासमवरश्रीयशोभद्रविजयगणिवरशिष्य-विद्वदूवर्य--मुनिश्रीशुभरविजयेन विरचितं गद्यात्मक परिशिष्टपर्वोद्दनं चरममवात्मकं श्रीजम्बूस्वामिचरित्रम्
समाप्तम् ।
॥६
॥
For Private And Personal use only

Page Navigation
1 ... 61 62 63 64 65