Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
ShaMahavir Jain AradhanaKendra
Acharya Shri Kasagarsur Gymmander
श्रीजम्यूस्वामिचरित्रम् ।
ललिता दृष्टान्तः।
॥५४॥
पट्यामि, मां समादिश । " एवं कुर्विति राश्युवाच । तदर्थ तस्या हस्ते प्रेमावरमेघजलश्लोका लेखमर्पयामास ।
सा दास्यपि दूतीकर्मकुशला शीनं गत्वा ललितोकवाचिकं ललिताजाय न्यवेदयत् । तद्विरसायां ललितानं चटूक्तिभिः प्रवर्त्य तन्मनः प्रसादयितुं तं लेखमदात् । स सथः पुष्पवान् कदम्ब इव उद्यत्पुलकः प्रेमप्रकाशकं तं लेख वाचयामास । तयथा
हे सुभग । यदवधि स्वामपश्यं तदादि वराकी त्वन्मयं सर्व पश्यामि, तस्मान्मां स्वयोगेनानुगृहाण । स इति तं लेखं वाचयित्वाऽवदत्-" हे चतुरे ! साऽन्तःपुरवासिनी क !, अहं वणिग्मात्रः क !,कथं नौ योगः संभाव्यते, न घेतद्धृदि धतुं शक्यते, भियते चेतर्हि वक्तुं न शक्यते, यद्राजभार्यया रेस्ये। यदि भूमिस्थेन चन्द्रकला स्पष्टुं शक्यते, तदा राजपन्यप्यन्यपुरुषोक्तुं शक्यते ।" दास्युवाच" असहायस्य सर्वमपि दुष्करम् , तब वह सहायाऽस्मि, अतो हे सुन्दर ! चिन्तां मा कृथाः, त्वं महुयाऽन्तःपुरमध्येऽपि पुष्पमध्ये स्थित इव संचरिष्यसि । भयेनालम् " समये मामाइयेरिति तेनोक्ता चेटी सद्यो गत्वा हाच्छसहुवे राश्ये तदुवाच
तत्प्रभृति तत्सममं चिन्तयन्त्या ललिताया एकदा तत्र पुरे सुन्दरः कौमुद्युत्सवोऽभूत् । तदा राजा शस्यपशस्यक्षेत्रायां क्षीरधवलसरोजलायां बहि व्याखेटकलीलया ययौ । तदा परितो विजनीभूते राजवेश्मनि ललिता तयैव दास्या ललितानमादयत् । सा चेटी राश्या विनोदमुद्दिश्य नवयक्षपतिमाच्छलेन से नरमन्तःपुरे प्रावेशयत् । ललिता ललितानश्च तावुभी चिराज्जाससझमी तापक्षाविव परस्पर गाढमालिलिमतुः । ततोऽनुमानादिकुशला अन्तःपुरपालका निश्चितं कस्यचित्पुरुषस्य प्रवेशोऽन्तःपुरेऽभूदित्यज्ञासिषुः । अहो वयं वञ्चिताः स्म, अति तेषां चिन्तयता राजाऽऽखेटककीडा समाप्याऽऽययौ । ते राज्ञे निष्कपटमज्ञापयन्-" हे राजन् ! अस्माकमाशयमस्ति यदन्तःपुरे कोऽपि परपुरुषः प्रविष्टोऽस्ति । तस्माद् राजोपानच्छन्दवर्जित पादकमणगोपनपूर्वकं च चौर व शुद्धान्ते प्रविवेश । सा
G
॥५४॥
For Private And Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65