Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामि
चरित्रम् |
॥ ५३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ललिताङ्गकथा ।
तथाहि — बसन्तपुरं नाम नगरमस्ति । तत्र विभूतिमानिन्द्र इवाज्ञया कन्दर्प इव रूपवान् शतायुधो नाम राजाऽभूत् । तस्य ललिताकृतिर्देवीव ललितानाम्नी भार्या श्रभूव । सा सकलकलापूर्णाऽभूत्। सैकदा स्वनयने विनोदयितुं मत्तवारणमा रुद्याधः संचरन्तं जनं द्रष्टुम रेमे विशालेन सुन्दरेण धम्मिल्लेन द्विमस्तकमिव कस्तूरी पलिश्मश्रुं समदं गजमिव वृषस्कन्धं विशालवशसं कमलतुल्यकरचरणं जात्यस्वर्णभूषितवापाणिपादं कर्पूरपूर्णताम्बूल स्फुरन्मुखसुगन्धि कामविजयपताकोपमं तिलक शोभित ललाटमङ्गरागण्याजेनेव मूर्त लावण्यवन्तं धूपायितवस्त्रसुगन्धमेदुरीकृतपथं वपुः श्रिया लक्ष्मीदेव्या द्वितीयपुत्रमिव मार्गे गच्छन्तं युवानं कंचन पुरुषं साऽपश्यत् । तद्रूपदर्शनोन्मत्तनयना सुनयना सा स्तब्धा तद्गतचित्ता चित्रलिखितैवाभूत् । सैवं दध्यौ" यद्ययं पुमान् परस्परबाहुलताबन्धन्दरमा लिङ्गयेव मया तदा मे स्त्रीजन्म सफलं भवेत् । यद्यहं पक्षिणी स्यां तदा स्वयं दूतीभूयोड्डीय गत्वाऽमुं भजे ।
ततस्तत्पार्श्वस्यैका चतुरा चेटी दध्यौ- "मम स्वामिन्या दृष्टिनूनमस्मिन् यूनि पुंसि रमते" । ऊचे च " हे स्वामिनि ! तव मानसमन्त्र यूनि रमते ! अत्र नाश्वर्यं कस्य नेत्रे चन्द्रो नाऽऽनन्दयति ! ललितोवाच हे बुद्धिमति ! साधु साधु त्वं मनोज्ञाज्यसि । यद्यहमिमं मनोहरं नरं भजे तदा जीवामि । अयं कोऽस्तीति तावन्मां ज्ञापय । ततस्तथा कुरु यथा सङ्गमय्यामुं मे वपु निर्वापयसि । " सा चेटी गत्वा तत्स्वरूपं ज्ञात्वा धैर्यपूर्वकं शीघ्रं राज्ये व्यजिज्ञपत्-" हे स्वामिनि ! अत्रैव वास्तव्यो ललिताङ्गनामाऽयं समुद्र प्रियनाम्नः सार्थवाहस्य पुत्रोऽस्ति । अयं सौभाग्यकामदेवो द्वासप्ततिकळावान् कुलीनो युवा चेति सुपात्रे ते मनो रमते । अस्याऽऽकृत्यनुसारेण गुणानपि निश्चिनु । लोकेऽपि 'यत्राऽऽकृतिस्तत्र गुणा वसन्ति' इति गीयते । यथा त्वं नारीष्वेका गुणवत्यसि तथाऽयमपि नरेषु । तस्माद् द्वयोर्गुणिनोर्योगं
For Private And Personal Use Only
ललिताङ्ग
दृष्टान्तः ।
॥ ५३ ॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65