Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
San Martin Archana Kendra
श्रीजम्यू स्वामिचरित्रम् ।
मित्रत्रयदृष्टान्तः।
॥५०॥
त्वत्कृते सकुटुम्बमात्मानं कथमनः पातयिष्यामि, तस्मादन्यत्र याहि, तब कल्याणमस्तु" एवं सहमित्रेणानाहतः सोमदत्तः शीघ्रं पर्वमित्रस्य गृहं यमौ । तत्र स द्विजस्तदाश्रयमीप्युस्तथैव राजकोषवृत्तान्तं न्यवेदयत् । पर्वमित्रोऽपि पर्वमैच्या निष्कबकाम्यया महाप्रतिपत्या तं दृष्ट्वोबाच-“हे सखे! खयाउनेकपर्वसु संभाषणादिभिः स्नेहप्रकारैर्मपाणा अपि कीता, हे प्रातर्यदि तव दुःखभागहं न भवामि तदा मम कुलीनस्य कुलीनता नावतिष्ठते । त्वत्पेमाधीनोऽनर्थमपि सहे, किन्तु मे कुटुम्बमप्यनर्थ गच्छेदिति दुःसहं प्रतिभाति । हे सखे 1 कुटुम्बमपि मेऽतिमियं स्वमपि प्रेयानसि, अत्र किं करोमि ! इतो व्याघ्र इतस्तटी वर्तते । सकीटकपलाशवदहं बालपरिवृतोऽस्मि, तस्मात्तेभ्यो बालेभ्योऽनुकम्पय । तब स्वस्त्यस्तु, स्वमन्यत्र याहि । " एवं सत्कृत्यापि तेन स पुरोधा दूरीकतो निर्ययौ । यतो देवे रुष्टे पुत्रोऽपि शत्रूयते । चस्वरपर्यन्तमनुगम्य परावृतः पर्वमित्रः । ___अथ दुष्पापरोधाः पुरोधा व्यसनवारिधिर्दथ्यो-" मया ययोरुपकृतं तयोः परिणामोऽयम् , तस्मात् कस्य सम्पति दीनोऽहं पारिपाश्विको भवामि । अद्य प्रणाममित्रस्य मित्रस्य समीपं यामि । तत्रापि में प्रत्याशा नास्ति, यतस्तस्मिन् वाङ्मयी प्रीतिरस्ति, यद्वा वितर्केणालम् । सोऽपि किश्चिम्मित्रं वर्तते, तस्मात्तमपि पश्यामि, यतः कस्यापि कोऽप्युपकारको भवति । इति प्रणाममित्रस्य गृहं ययौ। सोऽभ्यागतमात्र तं कृताञ्जलिरभ्युत्तस्थौ, उवाच च-" तव स्वागतमस्तु, युष्माकं किमीरशी दशा वर्तते । मया कि प्रयोजनं कथय यदहं ते करवाणि" ततः पुरोहितो राजवृतान्तमाख्याय तं प्रतीदमुवाच-“हे सखे। अभ्य राज्ञः सीमा स्वक्ष्यामि, मे सहायतां कुरु ।" सोऽप्युवाच--" हे सखे ! प्रियालापैः तवाहमूणी बर्ते,. अधुना ते साहाय्यं कृत्वाऽनृणी भविष्यामि। स्वं मा भयं कार्षी र्यतस्तेऽहं पृष्ठरक्षकोऽस्मि । मयि जीवति सति तय रोम्णोऽपि विपियं कर्तुं न कोऽपि शक्नोति," इत्युक्त्वा प्रणाममित्रः पृष्ठकृततूणीरोऽधिज्यीकृतचापो
॥५०॥
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65