Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 45
________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ४२ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बुद्धे सुस्थिता भव, मम पादमूले दिने दिने एवं दीनारं प्राप्स्यसि " ततः सा तत्प्रभृति प्रत्यहं दीनारं लभमाना कृतकृत्याऽभूत् । स्वजनाज्जनपदाच्च सा वृद्धाऽधिकधनवस्यभूत् या स्वप्नेऽपि सुन्दरवस्त्रादिसम्भारं नापश्यत् सा प्रतिक्षणं नवं नवं वस्त्रं भूषणं च राशीव पर्यधात् । यस्याः पुनः काञ्जिकेच्छाऽपि नापूर्यंत, तस्याः सहस्रशः कुण्डोध्न्यो धेनवो बभूवुः । याऽऽजन्मापि जीर्णतॄणकुटीरे न्यवसत् सा बेदीमत्तगजशोभितं प्रासादमकारयत् । या परगृहगोमयत्याग कर्मणाऽजीवत् तस्याः स्तम्भलग्नाः पाञ्चाल्य इव दास्यः सेविका बभूवुः । या स्वमास चिन्ताकुलिता सदाऽभूत् सा यक्षदचसम्पदा दीनानुद्ध प्रारेभे । ." ततः सिद्धिनाम्नी स्थविरा तादृशीं बुद्धिसम्पदं दृड्डा जातमस्सराऽचिन्तयत्-" अहो अस्याः कुत ईदशी सम्पत् सम्पन्नाऽभूत् ? भवतु, अस्याः सदा सखीत्वेनाहं विश्वास भागस्मि, तस्मादिमामेव चाटुशतानि कृत्वा प्रक्ष्यामि " । एवं विचिन्त्य बुद्धिमती सिद्धिर्बुद्धि स्थविरामुपययौ । बुद्ध्या च प्रियसखीति सा सत्कृता सत्युवाच " हे सखि बुद्धे तवेदृश्यचिन्तिता सम्पत् कुत आगात् सब सम्पद्दर्शनेन चिन्तामणिः प्राप्त इवानुमीयते । अथवा किं ते कोऽपि राजा प्रासीदत्वा काऽपि देवता, किं वा किमपि निधानं प्राप्तम् ? वा किं कोऽपि रसः साधितस्त्वया, हे सखि | सम्पद्वत्या वयाऽहमपि सम्पत्तिमत्यभूवम् । अथ मया दारिद्र्यदुःखाय जलाझलिरदायि । अहं त्वं त्वमदम् प्रीत्या देहेऽप्यावयोर्न मेदोऽस्ति । आवयोः परस्परं किमपि नाकथनीयमतस्त्वं कथय-" इयं सम्पत् कुत आगमत् ” । ततो बुद्धिस्थविरा तद्भावमबुध्यमाना यथातथमकथयत् यथा मया यक्ष आराधितः, यथा च यक्षण सम्पद् दत्ता, तथा साऽख्यात् । ततः सिद्धिस्तच्छ्रुत्वा दध्यौ- " साधु साधु ममापि धनोपार्जनोपायो निरपायो भविष्यति । अहं सविशेषं यक्षमाराधयिष्यामि, For Private And Personal Use Only स्थविरादृष्टान्तः । ॥ ४२ ॥

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65