Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामिचरित्रम् |
॥ ४६ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
स्वीकृतवन्तं तं मायाश्रायकं निजबन्धुमिव प्रेम्णा स्नपयामास । तस्य शिरसि स्नानेन निर्मलीकृतकेशान् कस्तूरीपङ्कमलिनांश्चकार । तस्य सामन्तमन्त्रिणो मूर्धनि आलेख्यालिखितसन्निभं पुष्पमाल्यगर्भं धम्मिल्लमवन्नात् । सुगन्धिना तनीयसा चान्दनेन ज्योत्स्नासदृशेनाङ्गरागेण तस्यानम चर्चयत्। स धर्ममतिस्तं निर्दग्धागरुकर्पूरकस्तूरीवासितानि वस्त्राणि पर्यधापयत् । जिनदासः क्षणेन तदर्थं लेाचोष्यपेयाऽऽस्वाद्यहृद्यां रसवतीमकारयत् । ततो जिनदासेन हंसरोमासनमध्यासितः स मन्त्री विविधैर्भोज्यैर्विलद्वय जनपवनमभोजि ।
अथ भोजनानन्तरं जिनदासस्तेन दुरात्मना कपटश्रावकेण धर्मकथां प्रारेभे । तदा जिनदासस्यैकः स्वजनोऽभ्येत्योवाच - "हे बन्धो ! श्वः कल्याणकार्येण मम गृहमुपेहि; तत्र त्वया सकलमहोरात्रं स्थातव्यम्, यतस्त्वं कल्याणकुशलोऽसि, स्वया विना कल्याणं किम् ? " ततो जिनदास आमित्युक्त्वा तं विसृज्यातिहारगीः सरलस्तं कपटश्रावकमुवाच " हे अभ्यागत ! मया स्वजनगृहेऽवश्यं गन्तव्यं मयि गते महं स्वहमिति तद्रक्षणीयम्। " आमिति हसन् स स्वीचकार । ततोऽस्मिन् दुर्मती जातविश्वासो जिनदासो जगाम । तस्मिन् दिने पुरे महान् कौमुद्युत्सवो हल्लीसपूर्वकं पुरवधूरासकलायुतोऽभवत् । रात्रौ जनपदे कौमुदीमहदुर्मदे सति स मायाश्रावकस्तमश्वमादाय निर्जगाम । सोऽश्वोऽपि चैत्यस्य त्रिः प्रदक्षिणां कृत्वा वार्यमाणोऽपि तस्मिन् सरसि जगाम नान्यत्र । ततः परावृत्तः सोऽश्वः पुनर्देवालयमगात्, देवालयाद गृहं ययौ नान्यत्र कुत्रचित् । स दुःसामन्तसचिवस्तमश्वमन्यत्र नेतुं शक्तो यावन्नाभूत् तावद् रात्रिः प्रकाशिताऽभूत् । स दुरात्मा पलायिष्ट । सूर्य उदगात् तदा जिनदासोऽपि गृहं प्रति न्यवर्तत। आगच्छज्जिनदासो जनमुखादिदं शुभाव" तवाश्वः कौमुदीमहे सकळां रात्रिं वाहितः " किमेतदिति चकितो जिनदासोऽपि गृहमगात् । तमश्वं श्रान्तं क्षामं स्वेदमलिनं च ददर्श । भाग्येनायमश्वोऽस्ति, अहं तु धर्मच्छलेन वञ्चितोऽस्मि इति स हर्षविषादी प्राप तत्प्रभृति स तमश्वं सविशेषमरक्षत् । स उत्पथं न
1
For Private And Personal Use Only
जास्याश्वदृष्टान्तः ।
॥ ४६ ॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65