Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Sun Mahavir Jain AradhanaKendra
www.kobatirtm.org
Acharya Sur Kallassagerar Gyanmandir
श्रीजम्बूस्वामिचरित्रम् ।
जात्याश्वदृष्टान्तः।
॥४५॥
स्वादूनि हरितानि तृणानि स्वयमेव भोजयामास । स स्वयं तमश्वं वालुकामध्ये लोष्टकण्टकहीने भूप्रदेशे मुखरज्जो धुवा वेल्लयामास । स - स्वस्नानसमये सुगन्धिभिः स्नानीयरेकतप्तजलस्तमचं स्नपयामास । नीरोगोऽयं न वेति प्रत्यहं तमश्वं परीक्षितुं तस्य नेत्रपक्ष्मणी पयस्य पर्यस्य ददर्श । स्वयं तमारुह्य स प्रथमधारया सुखं वेल्लयन्ननुदिनं सरसिजलं पाययितुं निन्ये । तस्य गृहस्य सरोवरस्य चान्तरे महज्जिनमन्दिरमासीत, यत् संसारसागरस्यान्तरीपमिव कदापि तेन नाऽऽकान्तमभूत् । अर्हन्मन्दिरानादरो माभूदिति सोऽश्वारूढनिःप्रदक्षिणीकृत्य गमागमकाले प्रतिदिनं स्वं कृतार्थयन्नासीत् । स देवतत्त्वज्ञोऽधारूढोऽपि देवमबन्दिष्ट, प्रमादो मा भूदित्यश्वादुत्तीर्य न प्राविशत् । जिनदासस्तमश्वं तथाऽशिक्षयत् यथा स सरोगृहं चैत्यं च बिहायान्यत्र नागच्छन् । यथा यथा शनैः शनैः सोऽश्वकिशोरो ववृधे तथा तथा राजगृहमध्ये सम्पदो ववृधिरे । तदश्वकिशोरप्रभावेण स राजा सर्वभूपतिमध्ये आज्ञाकारकेन्द्रोऽजायत । ते चाऽऽज्ञाकरणोद्विग्ना राजान एवं वघ्यु:-" यदश्वपभावाद्वयं जिताः सोऽश्वो मारणीयोऽथवा हरणीयः" । तस्याश्वस्य तथाकर्तुमशक्तेषु राजस्वेकस्य सामन्तस्य बुद्धिमान् मन्त्री जगाद-"अहं केनाप्युपायेन तमश्वं हरिष्यामि" उपायस्य किं दुष्करम् ! यत उपायशक्तेर्मानं नास्ति । स धीनिधिमन्त्री एवं कुर्विति सामन्तेनादिष्टो मायया श्रावकीभूय वसन्तपुरपत्तनमगात् । स तत्र चैत्यानि वन्दित्वा सुविहितानपि मुनीन् वन्दित्वा जिनदासगृहं गत्वा तद्गृहचैत्यमवन्दत । श्रावकबन्दनेन जिनदासं धूर्ततया श्रावकत्वं दर्शयन् स बवन्दे । अथ साधर्मिकवत्सलो जिनदासस्तमभ्युत्थाय वन्दित्वा पर्यपृच्छत्-" महाशय ! कुत आगमत् ! "। ततः कपटश्रावक उवाच-" अहं निःसारे संसारे विरक्तोऽस्मि," अहं शीनं प्रवजिष्यामि, मम गाईस्थ्येनालम् , अहं निष्कपटो धर्मचान्धवस्तीर्थयात्रां कृत्वा सुगुरोः पावें प्रभवत्पुंव्रतं व्रतं ग्रहीष्यामि ।" जिनदासोऽप्युवाच-" हे महात्मन् ! तव स्वागतमस्तु, समानशीलयोरावयोधर्मगोष्ठीसुखानि भवन्तु । धर्मिषु दानशौण्डः स तथेति
॥४५॥
For Private And Personal use only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65