Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 34
________________ Shn Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३१ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति गले धृत्वा दूरेऽपास्यत । सा पुनः स्नात्वा यक्षमर्थित्वेवं व्यजिज्ञपत्-" चेन्मया पति विना मत्कण्ठे प्रत्यक्षमनुं पहिलं च विना कदापि नान्यः पुमानरुपर्शि तदा मे शुद्धिदो भूयाः, यतः सत्याः सत्यप्रियोऽसि " किं करोमीति चिन्तया यावद्योऽप्याविष्टस्तावत् तज्जयोर्मध्ये साऽविलम्बेन निर्जगाम । शुद्धा शुद्धेति तुमुलकारिणि जने तस्या गले राजाध्यक्षाः पुष्पमाल्यं निचिचिपुः । वाद्यमानेन तुर्येण प्रमुदितवन्धुभिर्वृता सा देवदिनेन स्वीकृता श्वशुरगृहं ययौ स्वकं नूपुराकर्षण जनितं फलमुद्रतारयत्, तत्प्रभृति जनैर्नू पुरपण्डिताकध्यत । “ स्नुषया मत्या पराजितो देवदत्तस्तत्प्रभृति चिन्तया नष्टनिद्रो वारिबद्धगज इवाभवत् । राजा तं योगिन मिवानिद्रं ज्ञात्वा यथाप्रार्थितां जीविकां दवा शुद्धान्तरक्षकं चकार । कस्यांचिन्निश्येका राजी तमन्तःपुररक्षकं शेते नवेति ज्ञातुं पुनःपुनरपश्यत्। सोऽचिन्तयत्" किमपि कारणं मया न ज्ञायते यदुत्थाय मामेषा पुनःपुनर्निरीक्षते " । मयि सुप्ते किमियं कुर्यादिति ज्ञातुं स यामिकः कपटनिद्रया शिश्ये । शनैश्चौरवद् गवाक्षाभिमुखं गन्तुमारेभे तस्य गवाक्षस्याधो देवराजगजसोदरो राजप्रियः सदामदो हस्ती निबद्ध आसीत् । सा तस्य गजस्य हस्तिपके नित्यानुरागिणी गवाक्षतः सञ्चारिदारुफलकमपसार्य वहिर्ययौ । नित्याभ्यासात् सुशिक्षितो गजः गुण्डेन तामादाय भूमौ मुमोच । ततस्तां दृष्ट्वा हस्तिपकोऽकुप्यत् । पुनः सोऽतिकाले किमायासी रित्युक्त्वाऽरुणेक्षणो हस्तिशृङ्खल्या दासीमिव तां जघान । सोवाच--" हे हस्तिपक मां मा ताडय, अद्य राज्ञा मुक्तः कोऽपि नवोऽन्तःपुररक्षको जागरूकः सन् मानवाख्पत् । हे सुन्दर | अहं कथमपि तस्य निद्राच्छिद्रं प्राप्याऽऽगताऽस्मि " इति विज्ञाय मा कोपीः" इत्थं तथा बोधितो हस्तिपकः कोपं त्यक्त्वा तया सह यथारुचि रेने । रात्रेः पश्चिमे भागे साहसनहानिधिः सा हस्तिना शुण्डमारोप्योदचिता स्वाऽऽवास ययौ स्वर्णकारोऽपि दध्यौ " अहो स्त्रियां चरितं घोटकानां कुहकारावमिव को ज्ञातुमर्हति । अहो यद्यसूर्यम्पश्यानामपि राजयोषितामेवं शीलभङ्गो भवति तर्द्धन्यस्त्रीषु For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ॥ ३१ ॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65