Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 37
________________ Shn Mahavir Jain Aradhana Kendra श्री जम्बू स्वामि चरित्रम् | ॥ ३४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 1 “ हे सुभग ! यदि मामिच्छसि तदा स्वं रक्षामि नात्र संशयः । " चौर उवाच - " हे वरवर्णिनि ! मया कनकं सुगन्ध प्राप्तौ यतो मम पत्नी भवसि जीवितं च रक्षसि । परं कोsन प्रकारो येन मां रक्षसि तत् कथयित्वा हे धीमति । मामाश्वासय" सा प्रोवाचहे सुभग 1 ग्रामरक्षकेष्वागतेषु स्वां पतिं वक्ष्यामि " सोऽब्रवीत् -" एवमस्त्विति " । तदा प्रातःकाले शस्त्रपाणिभिः प्रविष्टेर्भूभङ्गभीषणैअमिसुमखयोऽपि पृष्टा:-" युष्मासु कश्धौर इति " । ततः सा भूत मूर्तमायेव तान् ग्रामपुरूषानुवाच " चीरपुरुषमुद्दिश्याऽयं मे पतिरिति " सा कृताञ्जलिः पुनरुवाच - " हे आतरः ! आवां प्रामान्तरे गच्छन्ती दिनापगमेऽत्र देवालये न्यवात्स्व " ते ग्रामीणाः सम्भूय पर्यालोच्यैवमूचुः" चौरस्य गृह ईदृशं स्त्रीरत्नं न संभाव्यते । इयं ब्राह्मणी वाणिजी राजकन्या या काऽप्यन्या भवेत् । इयं मूल्यऽपि पवित्रा, अस्याः पतिधीरो न भवेत् । इयं विचित्रवस्त्रभूषणा लक्ष्मीरिव वपुष्मती, यस्येयं स्त्री स चौर्येण न जीवितुमर्हति । पारिशेष्याद् हस्तिपकमेव दोषिणं मत्वा सद्यः शूलायां समारोपयाञ्चकुः । शूलाधिरोपितः स हस्तिको मार्गे यं यं ददर्श तं तं मां जलं पायय पाययेति प्रार्थयामास । तं राजभीत्या कोऽपि जलं नापाययत् । यतः सर्वोऽपि स्वरक्षापूर्वकं धर्ममाचरति तदा तेन मार्गेण गच्छन् जिनदासाख्यः श्रावकस्तेन चौरेण दृष्टो जलं याचितश्च सोऽपि तं प्रत्येवमुवाच" हे चौर तब पिपासामहं हरिष्यामि यदि मद्वचः करिष्यसि " सावत् स्वं नमोऽद्रय इति वदे यदहं जलमानयामि जलपिपासया तथा चोषयितुं प्रारंभ। ततः स कोऽपि तत् पिपासाशान्त्यर्थं राजपुरुषाऽऽज्ञया जलमानयत्। स हस्तिपक आनीयमानं जलं दृष्ट्वा नमोऽद्वय इति समुचरन् प्राणरमुच्यत । स बसंतशीलोऽपि शीलिता का निर्जरो नमस्कारप्रभावेण व्यन्तरदेवोऽभूत् । 1 L साऽपि पुंश्चली भरेण सह मार्ग प्रयय मार्ग एक नदीं जलपूरेण दुस्तरां प्राप चौरोऽपि पुंश्चली प्रत्युवाच "खाममेक For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ॥ ३४ ॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65