Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३२ ॥ www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir 3 का कथा !, सामान्य गृहस्त्रीणां जलाहरणार्थं सञ्चरन्तीनां शीलरक्षणं कियश्चिरं भवितुमईति ! " इति स्वस्नुषाया दौःशील्य कोपचिन्तां त्यक्त्वा शोषितर्णोऽधमर्ण इव तंत्र निर्भरं सुष्वाप । स स्थविरः स्वर्णकारः प्रातरपि न जागराश्चके । ततो भृत्यास्तं तथास्थं राज्ञेऽकथ यत् । राजाऽपि प्रोवाच केनापि कारणेमात्र भवितव्यम् तस्मादसौ यदा जागृयात्तदा तं मत्पार्श्वे समानयत । " इत्यादिष्टा भृत्या ययुः । स्वर्णकारोऽपि चिरात् सप्तरात्रं निद्रासुखमन्वभूत् । सप्तरात्रे व्यतीते सोऽजागरीद् भृत्यैश्च स राजसमीपं नीतः । राज्ञैवमपृच्छ्यत" हे स्थविर ! तब तु निद्रा कदापि नाऽऽगमत् यथा दुर्भगस्य कामिनी नैति तथा तत् किं सप्तरात्रं त्वं सुप्तः १, तब न किमपि भयं यथार्थ ब्रूहि, सोऽपि हस्तिपकस्य राश्या गजस्य च रात्रिवृत्तान्तं यथादृष्टं राज्ञेऽचकथत् । ततो राज्ञा प्रसादं दत्त्वा स विसृष्टो निजगृहं ययौ । ततो जीर्णदुःखः सुखपूर्वकमतिष्ठत् यतो जनो धैर्यं जनात् प्राप्नोति । ततो राज्ञा तो दुश्चारिणीं ज्ञातुं काष्ठइस्तिनं कारयित्वा सर्वा राशीराज्ञापयत् मया स्वप्नो दृष्टो यत् कैलचोऽयं मचङ्गजः स भवतीभिर्ममा विवखाभिरारोढव्यः । ता राश्यो राज्ञः पश्यतस्तथा चक्रिरे। परं चैका राज्ञी त्वेवमुवाच " हे नाथ ! अहमस्माद् गजाद् बिभेमि " । ततो राजा कुपितः तां राज्ञीं लीलाकमलनालेन ताडयत् । सा मूर्च्छानाटितकं कृत्वा भूमावपप्तत् । नृपोऽप्येवं दध्यौ या स्थविरेणोक्ता सेयं कुलपांसिनी पापीयसी दुश्चारिणी मम राशी वर्तते । पृष्ठं निरूपयङ्खलापातदर्शनात् स्मयमानो नखाच्छोनिका पूर्वकमिदमुवाच स राजा " हे दुश्चरिते ! त्वं गजेन क्रीडसि, अस्माद्दारुहस्तिनो बिभेषि, पुनस्त्वं शृङ्खलाघातान्मोदसे कमलघातान्मूर्च्छसि च । राजा प्रदीप्तकोपप्राग्भारो वैभारगिरौ गत्वा तं हस्ति पर्क हस्त्यारूढमाजूहवत् । ततस्तेन सह तां राज्ञीं गजासने समारोपयत् । उम्रशासनो राजा तं हस्तिपकाधमं समादिशत्-" गजं विषमगिरिप्रदेशारूढं कृत्वा निपातयेः तेन युवयोर्निमहो भवतु । " For Private And Personal Use Only नूपुरपण्डिताया दृष्टान्तः । ॥ ३२ ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65