Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
San Mahavir Jain Aradhana Kendra
Acharya
Gyamandir
.
श्रीजम्बूस्वामिचरित्रम् ।
॥३०॥
यो वमपि न शक्यते । स्वामालिङ्गय प्रमुप्ताया आवरणरहितवासो मे पादात् तब तातो नू पुरमाकृप्याग्रहीत् । पूज्यानां वध्वाः नूपुरस्पोऽपि नोचितः, रतवेश्मनि पत्या सह प्रसुमायाम्तस्याः का कथा ! ""हे मनस्थिनि! मातरह सोपालम्भं पितरं वक्ष्यामि पण्डिताया स्वरसमक्षे" इति दुर्मिला देवदिन आश्वासयामास । दुर्गिलोवाच- अधुनेव वं पितरं कथयितुमर्हसि, अन्यथा प्रातर्मा परपुरुषेण दृष्टान्तः। शयितां कथयिष्यति । सोऽप्युवाच-" मम सुसस्य वध्याः पादनू पुरमहापीदित्यहं पितरमाक्षिप्य वक्ष्यामि । सब पक्षेऽस्मि, फिल स्वं निश्चिन्ता भव" हे नाथ ! यथाऽधुना वं पदसि तथा प्रातरपि कथये: " सा धूतंति स्वपति बहमछपवान् कारयामास ।
ततः प्रभाते देवदिन्नः कुपितः स्वपितर जगाद-"वं कि मम खियाः पादनू पुरमकर्षः ।" स वृद्ध उवाच-“हे पुत्र! बधः दाशीलाइसित मयाऽशोकवने रात्री परपुरुपेण हायिना निरक्षि, इयं दुःशीले ति सब विधासाथमस्याः पादान परमाकर्षम." सदा पुत्र उवाच-"हेपित स्तनाद सुप्तोऽपरः कोऽपि पुरुषो न शयितोऽभूत् । निल जेन स्वया किमीशं लजितोऽस्मि । बध्या नूपुरमर्पय वन विगोपय तत्, मयि सुप्ते तत्वयाऽऽकृष्टं ममेयं खी प्रकृष्टा सती वर्तते मालु । " स्थविर उवाच-" यदाऽमस्या न पुरमा तदा गूदमागस्य वामपश्यम् , सं गृहे शयित आसीः किल । " ततो दुर्गिलोवाच-" अहं यम्य दोपाऽऽरोपणं न सहे. देवी किया करवा पितरं प्रत्याययिष्यामि । मन कुलोनाया दृशं दोषारोपणे बाइमात्रमपि न शोमते यथा धौलपवलवखे मीबिन्दुः । इद शोभनयक्षस्य जहाभ्यन्तरे निःसराम्यहम् , यतजक्योर्मध्येऽशुद्धो न गन्तुं शक्नोति ।
अथ सविकल्पेन पित्रा निर्विकल्पेन पुत्रेण प्रागरून्यमहानिधेम्तम्याः प्रतिज्ञा स्पीचके । सा स्मारवा चौतयखधरा परपुष्पोपहारपाणिः सर्वबन्धुसमक्ष यक्षं पूजयितुं जगाम । संतितः स जार: यशमचंयन्त्यास्तस्याः कण्ठोशे कवर्गवद् महिलीभूयालगन् । जनैः स महिल
Id॥३०॥
N
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65