Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्री जम्बूस्वामिचरित्रम् |
।। ३५ ।।
Sy
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सनयेनोचारयितुं न शक्नोमि यतस्ते वस्त्राभरणभारोऽम्ति हे प्रिये प्रथमं त्वं वस्त्राभरणारं समर्पय। तं प्रागू नदीपारं नेष्यामि, ततस्त्वामप्यनायासेन पारं नेप्यामि यात्रायामि तावत् त्वं शरस्तम्बे तिरोभव, एकाकिन्यपि सा पीरहं शीघ्रमेव्यामि तदा खां पृष्ठदेश आरोप्य जले तरन् पोत इव परस्मिन नेव्यामि वं सचनं कुरु " शरस्तम्बे प्रविश्य सा पुंश्चल्यपि तथा चकार । स चौरो वस्त्राभरणानि नीत्वा परं तटं गत्वेत्यचिन्तयत्-" येयं पतिं मारयामास सा मन्यनुरक्ता क्षणरागा हरिदेव ममाप्यसौ विपदेऽवश्यं स्यात्, इति वस्त्राभरणानि गृहीत्वा स तस्करो वलत्कन्धरः पश्यन्नपि हरिणवन्ननाश उद्धतक हस्तिनीय सद्योजातेव नन्ना सा गच्छन्तं तमालोक्योबाच " हे प्रिय ! मां विहाय किं यासि " चौरोऽवदत्-" त्वमेकाकिनी शणस्थितां राक्षसीमिव दृष्ट्वा विभेमि, अतस्त्वयाऽलम् " एवं वदन् स पक्षीबोड्डीयानश्यत् सा पुंश्चली पत्तिद्वेषिणी तत्रैवोपविश्य तस्थौ ।
स हस्तिपकजीवोऽपि देवत्वं प्राप्तः प्रयुक्तावधिज्ञानस्तां तपस्विनीं तथास्थितामपश्यत् । ततः स तो पूर्वजन्म स्त्रियं संबोधयिषुर्मुखाद् गृहीतमांसखण्डं शृगालं विचकार इतब्य स तस्या नद्यास्तटे जलाद्वहिः स्थितं मत्स्यं भोक्तुं मांसपिण्डं त्यक्त्वापयत् तदा मीनः पुनरपि नदीनीरं प्राविशत् । तद्विकृतपक्षिण्या मांसपिण्डमग्रहीत् ।
ततः सा नमिका शरवणोपविष्टा दुःखदीनाऽपि दृष्टकौतुका तं जम्बूकमुवाच " हे श्रृंगाल ! दुर्मते मांसपेशीं विहाय मीनं स्वमी से मीनान्मांसाच्च भ्रष्टः सन् किं त्वं पश्यसि । जम्बूक उवाच" हे नग्निके! त्वं निजपतिं त्यक्त्वा पत्युर्जाराच्च भ्रष्टा सती किं पश्यसि ? । तच्छ्रुत्वा मुष्टु विभ्यस्यास्तस्याः सव्यन्तरदेवो महर्द्धिकं स्वं रूपं दर्शयित्वैवमवोचत्-" हे पापे ! यद्यपि त्वं पापमेवाकृथास्तथापि पापपङ्कजलप्लवं जिनधर्मं समाश्रयेः । हे मुग्धे ! यो हतिस्त्वया मारितः सोऽहमस्मि जिनधर्मप्रभावात् देवत्वं
For Private And Personal Use Only
नूपुरपण्डिताया
दृष्टान्तः ।
।। ३५ ।।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65