Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामि
चरित्रम् |
।। ३६ ।।
www.kobatirth.org
प्राप्तोऽस्मि मां पश्य । ततोऽहमपि जिनधर्मं प्रपत्स्य इति कृतनिर्णयां तां स साध्वीसन्निधौ नीत्वा परिव्रज्यामग्राहयत् । तस्मादस्माहम्जनायोग्यान् प्रवर्तकनिवर्तकान् दृष्टान्ताननादृत्य एवं वैषयिकं सुखं मुङ्क्ष्व । ततो जम्बूनामाऽपि जगाद "अहं विद्युन्माली सेवर इव रागग्रहिलो नास्मि; तस्य चरितं स्वं शृणु तथाहि
יי
Acharya Shri Kailassagarsuri Gyanmandir
विद्युन्मालिकथा |
इह भरतक्षेत्रे पक्षाभ्यां पक्षीव भरतार्थाभ्यां सम्पृको वैताव्यनामकः पर्वतोऽस्ति । तत्रोत्तर श्रेणिभूषणं गगनवल्लभनामकं पुरवरमस्ति यद्देवानामतिप्रियं विराजते । तस्मिन् पुरे मेघरथो विद्युन्माली चेति नामतो द्वौ प्रीतिमन्तौ तरुणौ विद्याधरी सोदरावभूताम् । तौ विद्यां साधयितुं मन्त्रयामासतुः । भूगोचरसमीपे यामस्तत्रैवावयोर्विद्या सेत्स्यति । तद्विद्यासाधनेऽयं विधिर्यत् अतिनीचकुलजाता कन्या विवाद्या ततो वर्षवर्यन्तं ब्रह्मचर्य पालनीयमिति । ततो गुरूननुज्ञाप्यात्र दक्षिणे भरतार्थे द्वावपि तो वसन्तपुरनगरमाजग्मतुः । ततश्चाण्डालाssवासं चाण्डालवेषेण गत्वा तौ बुद्धिप्रभावेण चाण्डालमारावयाञ्चक्राते। ततश्चाण्डाला आराधिताः प्रसन्नाः सन्तः प्रोचुर्युवयोश्चिरागतयोः किमन प्रयोजनमस्ति ! तत्कथयतम्। तौ सद्भावं गोपथित्वो चतुः" हे हिताः आवां क्षितिप्रतिष्ठनगरादागतो स्वः, आवां पितृभ्यां हि कुटुम्ब मध्यादू बहिष्कृतौ इति हेतोः क्रोधेन निर्यन्तौ भ्रमन्ताविहागती स्वः " ततश्चाण्डाला ऊचुः " युवामस्मत्कन्ये परिणेष्यथस्तदाऽस्मरकुकोचितं सर्व करिष्यथ, " तावुचतु:-" आम् इति । ततो मातङ्गास्ताभ्यां द्वे कन्ये काणदन्तुरे प्रादुः । विद्युन्माली तु कुरूपायामपि कन्यायां रक्तोऽभूत् न विद्यामसाधयच्च क्रमेण विद्युन्मालिभार्या गर्भवस्यभूत् पूर्णे गर्भे च मेघरथो विद्यां साधयित्वा सिद्धवियोजनि । ततो मेपरथो आतृस्नेहाद् विद्युन्मालिनमुवाच " हे प्रातः वयं सिद्धविद्याः स्मः, चाण्डालकुलं त्यज । वैतान्यसुख सम्पद्योग्यौ
For Private And Personal Use Only
विद्यु न्मालि
दृष्टान्तः ।
11 24 11

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65