Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामिचरित्रम् | ॥ ३९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दूरादागच्छतः सत्वान् पाययामास एकदा चौरा गोधनं चोरयित्वा क्षेत्रसमीपे समागताः शङ्खनादं श्रुत्वैवमचिन्तयन्- " अहो ! अमी ग्रामपुरुषा गोधनं बालयितुकामा अमेऽप्याजग्मुः, यदयं शङ्खनादोऽतिनिकटे भवति " इति विचार्य ते चौरा गोधनं परित्यज्य प्रातस्तरुत्थखगवत् दिशो दिशं पलायाञ्चक्रिरे । ततस्तत् क्षुभितं गोधनं शनैः शनैश्वरदरुणोदयसमये तत्क्षेत्रसमीपमागमत् । स कृषीवलो गोमुखाभिमुखं यावद्दधाव तावन्निर्मनुष्यं सर्व दैवमचिन्तयत् मम शङ्खशब्दं श्रुखा तस्करा गोधनं तत्यजुः तत्राभिशङ्कया, पापः सर्वत्र शङ्कते । निःशङ्कः स कृषीवलस्तद्द्बोधनं गृहीत्वा माने सर्वस्मै ददौ स उवाच" मां देवतयाऽदो गोधनं दत्तं भवद्भिर्गृक्षतामिति । ततः स ग्रामवासिजनसमूहेन गोमान् कृतः । ग्रामस्तु तं श्रामयक्षमिव मेने, यतो यो ददाति स देवता भवति । स कृषीवलो लब्धप्रसरो द्वितीयेऽपि वर्षे क्षेत्रं गत्वा तत्र निशि शङ्खं मातुमारेमे । एकदा त एव चौरा अन्यस्माद् ग्रामाद् गोधनं हृत्वा तत्क्षेत्रस्य निकटे महानिशि समाजग्मुः । तस्य शङ्खश्रमस्य महान्तं शङ्खध्वनिं श्रुत्वा सुष्ठु सौष्ठवं समाश्रित्य परस्परं जगदुः- अत्र प्रदेशेऽत्र क्षेत्रे पुरा शङ्खध्वनिर्यथा श्रुतस्तथाऽधुनाऽपि श्रूयते । ते गुहास्त एवावासाः सन्ति । कोऽप्ययं क्षेत्रपालकोऽस्ति, प्राणिभ्यः क्षेत्ररक्षार्थं शङ्ख नूनं धमति । वयं धिक् यत्पुरा शङ्खध्मानेन वश्चिता अभूम " ततस्ते तस्करा तूलवर्तिका इव हस्तान् घर्षयन्तो दन्तैरधरान् पीडयन्त यथा गोस्तनात् वत्सास्तथा हस्तिनः शुण्डादण्डानिव लकुटानुत्थापयन्तो क्षेत्रान्तर्गोवृषा इव शस्यान्यान्दोलयन्तश्चौरकुञ्जराः शङ्खनादानुसारेण गच्छन्तस्तं मञ्चारूढं शङ्खथमं नरं ददृशुः । ते मञ्च काष्ठान्यान्दोस्य मञ्चं भूतले न्यपातयन् । सोऽपि कृषीवलो निराधारो भुवि पपात यतो निराधारं न किञ्चिदप्यवतिष्ठते । ततश्चौराश्च कणमूटकवत् तं लकुटैरताडयन् । स भुआन इव मुखे पञ्चाङ्गुलीश्चिक्षेप ते चौरास्तत्करौ संयोज्यास्थिनिर्मग्नबन्धं बद्ध्वा बद्धाञ्जलिमिव तमलक्षयन् । चौरास्तस्य गवादिवत्रान्तं धनमग्रहीषुः । तदा For Private And Personal Use Only शङ्खधमकदृष्टान्तः । ॥ ३९ ॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65