Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बू स्वामि
चरित्रम् |
॥ २४ ॥
www.kohatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
जम्बूकुमारं प्रति पद्मश्रीकथिता वानरकथा ।
अथ पद्मश्रीः प्रोवाच - " हे नाथ ! स्वमस्मान् परित्यजन् वानर इवात्यन्तं तापं प्राप्स्यसि । तथाहि एकस्यामटव्यां परस्परमनुरागिणौ बानरो वानरी चास्ताम् । तौ सदा सहैव निवसन्तावभूताम् । वेलन्धरपर्वताविव तौ मिथो बुभुजाते । युगपदेव तौ वृक्षेषु स्पर्धमानाविवारुरुहतुः । एकरज्वाकृष्टाविव युगपद्दधावतुः । एकचिद्याविवानिशं सर्वं कार्य चक्रतुः । एकदा तौ गङ्गातीरवानीरे रेमाते । तत्र वानरः मानोऽनवधानो भूवि पपात । तस्य तीर्थस्य प्रभावात् स वानरो विद्याबलादिवामरकुमारसडशो मनुष्यो बभूव । वानरं मनुष्यरूपं दृष्ट्वा वानरी च मनुष्यदेहेच्छुर्वानरमार्गेण प्राणांस्तत्याज । सा वानरी शीघ्रं देवीसदृशी नारी बभूव, नारीभूता सा पुनर्नवीनेन स्नेहेन नरमूर्त तमालिलिङ्ग । तौ च नरीमूतौ प्राग्जन्मवदवियुक्तौ निशाचन्द्राविवानिशं विलेसतुश्च ।
3
एकदा नरीभूतो वानरो नारीमुवाच "प्रिये ! यथा प्रामत्यभूताबाबां तथा देवीभवावोऽद्य " वानरी प्रोवाच" स्वामिन् ! भूयसाऽसन्तोषेणालम्, मनुष्यरूपावेवावां सर्वान् विषयानुपभुज्वहे, देवत्वेन किं देवत्वादधिकं नौ सुखमस्ति यत एकत्रैव स्वच्छन्दं निर्विनं रमावहे। एवं वानर्या वार्यमाणोऽपि स वानरवरो नरस्तत्रैव वानीरादुच्चैर्झम्पां पूर्ववद् ददौ । तत्र नरीभूतस्तिर्यग् देवीभूतो मानवश्य यदि पुनः पततः तदा तीर्थप्रभावात् तादृशौ स्याताम् । तस्मात् तत्रैव तीर्थे स पुनरपि शम्यां दत्तवानपि प्राग्जन्मवानरत्वेन भूयोऽपि वानरो मभूव । ततोऽन्येद्युर्भ्रमन्तो राजपुरुषाः पूर्णचन्द्रमुखी कम्बुकण्ठी पृथुलस्तनीं कृशोदरीं वरारोहां कमलसदृशहस्तचरणां गङ्गामृतिकाविहिततिलकां लताबद्ध केशीं वनकेतकभूषणां तालीदलकुण्डलां कण्ठस्थपद्मनालहारां हरिणाक्षीं तां नारीं ददृशुः । ते राजपुरुषास्ता मादाय राज्ञे समर्पयामासुः यतो यद्वस्तु स्वामिरहितं तिष्ठति तद्राजाधीनं भवतीति नीतिरस्ति । राजा च दिव्याकृति तामन्तःपुर
For Private And Personal Use Only
वानरदृष्टान्तः ।
॥ २४ ॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65