Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra श्रीजम्बूस्वामि चरित्रम् । ।। २२ ।। www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir समुत्पद्यते । " एवं गुडमण्डकविधानं विज्ञाय स कृषीवको गृहीतेक्षुगोधूमबीजो निजग्राममाजगाम । ततश्च क्षेत्रे गत्वा फलितं कनुकोद्रव मातृशासितो बकनामा कर्षको झटिति लवितुं प्रारेमे । तदा पुत्रैरपि स प्रोक्तः" हे पितः ! स्वकुटुम्बजीवातुमिमामर्धपकां कृषि किं साधारणतृणवल्लनीषे ? " ततो बकोऽवोचत् " हे पुत्राः 1 एभिः कङ्गुकोद्रवैः किम् ? अहमत्र क्षेत्रे इक्षुगोधूमान् वप्स्यामि यतोऽस्माकं खाद्या गुडमण्डकाः सन्ति । " ततः पुत्रा ऊचुः " हे तात! स्वस्पैरेव दिनैरिगे कणा निष्पत्स्यन्ते तान् गृहीत्वा यथारुचि स्वमिक्षुगोधूमान् वपेः । इयं निष्पन्नमाया कृषिर्नश्यति, गोधुमेक्षुषु तु सम्प्रति संदेहोऽस्ति । क्रोडस्थिते वाले विनश्यति सति उदरस्थिते काऽऽशा ! । ” एवं पुत्रैर्निवार्यमाणोऽपि वकस्तत् ककोद्रववनं लुलाव । यतोऽसौ तत्र प्रभुरासीत् । ततः स मूढो बकस्तानि सस्यानि लवित्वा कन्दुक्रीडायोग्यां क्षेत्रेभूमिं चकार । पार्श्वस्थितः कूपं खानयामास । परं वन्ध्यास्तनदुग्धमिव जलं न निरसरत् । तथा स कूपं खानं खानं अनिर्विन्नं पातालविलसदृशमकारयत् । परन्तु जलस्य का कथा पक्कोऽपि न निरगात् । ततश्च तस्य न कनवो न वा कोद्रवा नेक्षवो न च गोधूमा अभवन् । तेन स बकः पश्चात्तापमाप । तस्मादैहिकं श्रीधनसुखं त्यजन्नामुष्मिकं संशयास्पदं सुखमाकाङ्क्षस्त्वं द्वयोज्झितो मा भूः । समुद्रश्रियं प्रति जम्बूकुमारकथिता काककथा । ततो महामना जम्बूनामा स्मयमान उवाच" हे समुद्रश्रीः ! अहं काक इव निर्बुद्धिर्नास्मि । तथाहि नर्मदानदीतटे विन्ध्यगिरिबने एको यूथपतिर्विन्ध्याद्रेर्युवराज इव महाहस्त्यासीत्, स्वच्छन्द बने विचरन् स गजो यौवनं व्यतीयाय आयुर्नदीतटमिव वार्द्धकं प्राप । तस्मात् क्षीणबलः स वृक्षे दन्ताऽऽघातान् कर्तुमक्षमो ग्रीष्मे शुष्क निर्झरो गिरिरिव मदरहितो शलकीकर्णिकारप्रभृतिवनभङ्गविमुख For Private And Personal Use Only काकदृष्टान्तः । ॥ २२ ॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65