Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
SheMahavir Jain AradhanaKendra
Acharya
S
a garur Gyanmandir
बीजम्बू स्वामिचरित्रम् ।
कारकदृष्टान्तः।
॥२५॥
शिरोमणि चकार, यतः सुलक्षणाया आकृतेः शोभाऽतिथितां ब्रजति खलु । सोऽपि वानरः कैश्चित्तत्राऽऽगतैनंटहीतः पुत्रवद् विविध नाट्य शिक्षितश्च । ते नटा एकदा सस्यैव राज्ञः सन्निधौ समुपेत्य तं वानरं नर्तयन्तः प्रेक्षणीयकं चक्रुः । वानरच राज्ञोऽसिनोपविष्टां स्वां पियां वानरी हाऽथुपतिः सायिकाभिनयं प्रकटयन्निवाऽऽसीत् । राज्ञी प्रोवाच-" हे वानर ! यः कालो यथा भवति तं तथा सेवस्व, अधुना बम्जुलपरिश्रष्टः पतनं मा स्मरः " तस्मात् त्वमपि संप्राप्तं वैषयिकं सुखं परित्यजन् तद्वानरवत् पश्चात्तापं पश्चान्मा कृथाः ।" इति पद्मश्रीवचनमाकये जम्बूरुषाच-" अहं हि विषयेष्वजारकारकवन्न तृषितोऽस्मि ।।
अङ्गारकारककथा । तथाहि-कश्चिदनारकारक एकदोष्णर्ती महाटवीमगात् , जलतृषाशान्त्यर्थं जलं च बहु स्वपा निनाय । अनारान् कुर्वन् सोडारिको महताऽग्नितापेन सूर्यतापे च तप्तस्तृषाकुलितो बभूव । स बराकः शरीरसेचनेन मुहुर्मुहुः पानेन च स्वपार्थस्थित सर्व जल वन्यगजवत् व्यापपार । परश्च सकलेनापि बारिणा तस्य तुषाग्निस्तैलबन्नेषदपि शशाम । सोऽसरकारको जलं पातुं निपाने यावचचाल तावन्मार्गे देवयोगात् कस्यापि मार्गवृक्षस्यायोऽमृततुल्यशीतलच्छायायां स पिपासुर्निपपात । ततश्च शीतलच्छायया प्राप्तशान्तिः स सुखदा स्वल्पा निद्रा ले में । स्वप्ने स बापीकूपतडागादीन् सजिलाशयान् मन्त्रप्रयुक्ताऽऽसेयवाणवच्छोषयामास तथाऽप्यच्छिलतूषः पिपासाकुलो दीन इतस्ततो प्रमक पक्किलजलं पूराणकृपं ददर्श । तज्जलं चुलुकैहीतुमसमर्थोऽसौ जिदया लिइन् दाहज्वरिवत् कथमपि नातृप्यत् ।
हे प्रियतमे । तस्माज्जीवोऽयं तदक्षारकृत्सहशः, देवव्यन्तरादीनां मोगा वाणीकूपतडागादिजलसदृशाः किल सन्ति । यो जीवः स्वर्गादिसुख तृप्यत् स मानुषोंगैः कथं तृप्येत् ! तस्माद् विषयभोगार्थमाग्रहं न कुरु ।
॥२५॥
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65