Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
SheMahavir Jain AradhanaKendra
Acharya Sun K
asagar
Gyarmandir
बीजम्यू स्वामिचरित्रम् । ॥२६॥
पण्डिताया दृष्टान्तः।
अथ पद्मसेनोवाच-पाणिनां परिणामः कर्माधीनस्तस्माद् भोगान् भुङ्क्ष्य, इतरयुक्त्याऽलम् , प्रवर्तकनिवर्तका दृष्टान्ता बहवः सन्ति, | यथा नूपुरपण्डिताया गोमायोब्ध कथा ।
नूपुरपण्डिताकधा । तथाहि-राजगृहे नगरे देवदत्तनामा स्वर्णकारोऽभूत् , तस्य पुत्रो देवदिन्ननामा बभूव । देवदिन्नस्य दुर्गिलानाम्नी भार्याऽभूत् । सा च चतुरास्वेका सौभाग्यमहानिधिश्वाभवत् । एकदा सा कामबाणैः कटाधूनां मनः क्षोभयन्ती नयां जलस्नानार्थ गता । सोज्वलवरः सर्वानस्वर्णभूषणेच मूर्ता जलदेवतेव भासमाना नदीतीरमलञ्चकार । कामदेवस्य दुर्गभूमिमिव स्तनद्वयं दर्शयन्ती सा पृथुलस्तनी कम्चुकं शनैः शरीरादुत्तारयामास । सा कचुकं चोत्तरीयं च सख्याः समर्प्य वस्त्रार्थेन कुचौ गोषयामास । निपुण सखीजनालापविदग्धा सा जीवितकामदेवा मरालीव मन्दं मन्दं तटाचटं विवेश । तां नदी दूरादप्युरिक्षप्तस्तरङ्गहस्तैश्विरादृष्टां सखीमिप सशि समालिलिग । सा चकितहरिणाक्षी जलेन रिरंसुररित्रदण्डाभ्यां नौरिव कराभ्यां जलमदारयत् । कुतूहलात् तस्याश्चिरं स्नान्त्या जर विकिरमत्याचली करी नृत्यस्कमलविनमा रेजाते । सा कथेकरखा बिलुलितकेश पाशा धवल दन्तावलीका जलकीडापरा रतोस्थितेवालक्ष्यत ।
समुद्रे सुरीमिव नयां रममाणायां तां पर्यटन् दुःशीलः कोऽपि युवा नागरिको ददर्श । जकार्द्रसूक्ष्मकवस्वाच्छादितामपि सुदर्शसर्वावयवां तां दृष्ट्वा स नागरयुगा शोभादिदं पपाठ-"सुस्नातमिति नदी ते पृच्छति, अमी वृक्षाश्च पृच्छन्ति, स्वत्पादकमलयोनिपतनहमपि पृच्छामि "साऽप्यपाठीत्-" नये स्वस्त्यस्तु, वृक्षाश्व चिरं नन्दन्तु, सुस्नातप्रच्छकानां समीहितमहं करिष्यामि । स युवा मनोरथप्रक्षो. वेऽमृतसेकोपमं तस्या वचनं पुस्खा नृपाशयाऽवरुद्ध इव तथैवाऽस्थात् । स केयमिति चिन्तयनेकस्य वृक्षस्याध उच्च र्मुखान् फलपाताभि
For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65