Book Title: Jambuswami Charitam
Author(s): Shubhankarvijay
Publisher: Ramanlal Chhotalal Parikh
View full book text
________________
San Mahavir Jain Aradhana Kendra
Acharya Su Kasagar Gyanmandir
.
श्रीजम्म्स्वामिचरित्रम् ।
कुचेरदत्त दृष्टान्तः।
यतो युवयोर्विवाहातिरिक्तं स्त्रीपुरुषसंयोगजन्यं पापकर्म नाभूत् । अद्यापि स्वं कुमार एव, तथैवेयमपि कुमार्येव । अथ तस्यै स्वस्ति मयात् । तां भातृभाण्डकयां कथयित्वा परित्यज । सौम्य । व्यापाराय दिग्यात्रा चिकीर्षुस्त्वं सकुशलं तां सम्पाय शीप्रमागच्छेः, इत्यहं शुभाशिर्ष ददामि, हे पुत्र सकुशलं पुनरागतस्य तवापरया कन्यया सार्धं विवाहं सोत्सर्व कारयिष्ये।
ततो धर्मधीः कुबेरदत्तोऽपि मातृवचनमन्त्रीकृत्य कुबेरदचामुपेत्य तं निर्णय निवेदयामासावोचच्च-“हे भद्रे । स्वं पितृगृहं याहि त्वं भगिन्यसि, विवेकिन्यसि, दक्षासि च, तस्माद् यथोचितं कुर्याः। हे भगिनि! आवां पितृभ्यां बञ्चितौ किं कुर्वहे , अयं तयोर्न दोषः, “यत आवयोरीदृश्येव भवितव्यताऽऽसीत् । यतः पितरोऽपत्यं विक्रीणन्ति, मुश्चन्ति, अकृत्येऽपि योजयन्ति तत्कर्मणामेव दोषः।" ततः कुबेरदत्तो भगिनीमेवमुक्त्वा विहाय च ऋयाणकमाण्डमादाय मधुरानगरी प्रययौ । तत्र स व्यवहारेण पुष्कलं धनमुपार्जयत् । यौवनयोग्य विलास कुर्वाणश्चिरं न्यवसत् । एकदा रूपलावण्यवतीं वेश्यां कुबेरसेनां द्रव्यं दत्त्वा भायाँ व्यधात् । ततः कतिपये समये व्यतीते कुवेरसेनया सह वैषयिकसुखमनुभवतस्तस्यैकः पुत्रोऽजनि,"ईशं देवनाटकम् ।"
ततः कुबेरदत्ताऽपि मातरं गत्वाऽपृच्छत्-" माताऽपि तथैव मम्जूषामाप्तित आरभ्य सर्वा कथां न्यवेदयत् । ततः सा तस्मिन्नेव काले परमं वैराग्यमासाथ मात्राजीत् , दुस्तपं तपस्तेपे च । प्रव्रजन्ती सा तां मुद्रिकां कचित् संगोपयामास । तथा परीषहान् सहमाना स्वमवर्तिन्या सह बिजहार । प्रवर्तिन्युपदेशमक्लेश शिरसि निदधानाया अखण्डतपसस्तस्यास्तपस्तरोरवधिज्ञानपुष्पमुत्पेदे। " सैकदा कुबेरदत्तः कथमस्तीति चिन्तयामास ! ततः कुबेरसेनासनवशात् सपुत्रं तं ददर्श । निर्मलहृदयैवं शुशोच-" अहो! सम्पति मम सहोदरो पराद इवाकृत्यकर्दममग्नस्तिष्ठति । एवं विचिन्त्य करुणाअलसारणिः सा तं प्रतिबोधयितुं साध्वीभिः सह मधुरापुरी
14
141
॥१६॥
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65