________________
Shn Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामि
चरित्रम् ।
॥ १३ ॥
www.kobatirth.org.
44
निपपात । स मधुबिन्दुर्भालप्रदेशात्तस्य मुखं प्राविशत्, ततः स तं मधुविन्दुमास्वाद्य महत् सुखं मेने ।
66
हे प्रभव ! एतस्य दृष्टान्तस्य सारांशं शृणु-" अत्र यः पुरुषः स संसारी जीवः । या महाटवी सा चतुरशीतिलक्षयोनिसंसृतिः । यो गजः स मृत्युः यः कूपः स मनुष्यजन्म । योऽजगरः स नरकः । ये सर्पास्ते क्रोधादयः । यो बटमरोहः स तदायुः । यौ कृष्णश्वेतौ मूषकौ तौ मासस्य कृष्णशुक्को द्वौ पक्षी, तौ चायुश्छेदप्रसक्तौ या मक्षिकास्ताः सांसारिणो व्याधयः । यो मधु बिन्दुः स विषयजन्यं क्षणिकं सुखम् । इति ज्ञात्वा कश्चतुरस्तत्रानुरागं कुर्यात् । यदि देवोऽथवा विद्याधरस्तं पुरुषं कूपादुद्धरेत् तदा दैवदूषितः स नेच्छेत् किम् ? " इति श्रुत्वा प्रभव उवाच" महानुभाव विपत्समुद्रे निमज्जन् को नाम नेच्छेत् ! नौकायमानं परोपकारपरायणं नरम् । तदा जम्बूरुवाच " मित्र ! तदहम पारभवपारापारे समुद्धारके गणधरदेवे सत्यपि किं निमज्जामि ! । प्रभवोऽवोचत् -" प्रातः ! स्वकीयौ स्नेहिनौ पितरावनुरागिणीर्गृहिणीश्ध त्वं निष्ठुरः कथं त्यक्ष्यसि । " वतो जम्बूरभिदधौअहो ! शत्रुरपि को बन्धुनिर्बन्धः यस्मात् तत्राऽऽसतो जनो कुबेरदत्त इव कर्मपाशेन नूनं बध्यते । प्रभवं प्रति जम्बूकुमारकथिता कुबेरदत्तकथा ।
1
तथाहि मथुरानगयमिकोत्तमा वेश्याऽभूत् । तस्याः कुबेरसेनेति नाम । सा च कामदेवस्य सेनेवासीत् । सा चैकदा प्रथमगर्भेणाअत्यन्तं खेदिता सती तदीयजनन्या वैद्यस्य दर्शिता " यतः क्लेशे समुपस्थिते वैद्यः शरणं भवति । " वैद्यश्च नाडी परीक्षया तां नीरोगामकथयत् । पुनः क्लेशकारणं तदुदरे युग्मं सुदुर्बहमुत्पन्नमिति न्यवेदयत् । अपि च प्रसवपर्यन्तं तेनैव हेतुना कुबेरसेनायाः क्लेशोऽस्तीति प्रोवाच । तन्माता तामुवाच " वत्से ! प्राणनाशकेनानेन गर्भेण किं प्रयोजनम् ? तत् ते गर्भमहं पातयामि " ततो मातृवचः श्रुत्वा
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
कुबेरदचदृष्टान्तः ।
॥ १३ ॥