________________
Shri Mahavir Jain Aradhana Kendra
श्री जम्बूस्वामि
चरित्रम् |
॥ १२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राविशत् । तत्र विशालतरपर्वत इव स्यन्दमानमदनिर्झरः, उत्क्षिप्तकर आकाशान्मेघान् पातयितुमिव, पादप्रहारैरन्तः शुषिरिणीमिव पृथिवीं नमयन्, आध्मातताम्रवद्रक्तमुखो जलधर इवातिगर्जन् साक्षाद् यमराज इव क्रोधोद्धरो वनवारणो वराकं कान्दिशीकं तं पुरुषं प्रति दधाव | अहं मारयिष्यामि याहि याहीति प्रेरयन्निव शुण्डतुषारैः पुनः पुनस्तं पुरुषं वारण: ताडयामास स पुरुषो भिया कन्दुक इव पतन्नुत्पतन् तेन हस्तिना गृहीतप्रायस्तृणावृतमेकं कूपं प्राप । तादृगवस्थायां गतो नूनं प्राणान् हरिष्यति, कूपे तु कदाचिज्जीवामीति स तत्र कूपे झम्पां ददौ । यतः प्राणिनां जीविताशा दुस्त्यजा भवति । तदवटतट एको वटवृक्ष आसीत्, तस्यैक आयतः पादो भुजङ्गमभोगवत् तत्कूपमध्ये लम्बमान आसीत् । कूपमध्ये पतन् स पुरुषोऽन्तरा तमेव पादमवलम्ब्य रज्जुबद्धघट इव तत्र तस्थौ । ततो हस्ती कूपमध्ये निवेश्य तन्मस्तकं स्पृशन्नपि करेण तं ग्रहीतुं तथा न शशाक, यथा मन्दभाग्यो रसायनौषधिम् । तत्र स मन्दभाग्योऽघो भागे यदा वृशमदाचदा तत्कूपमध्यस्थितमेकं महाजगरमपश्यत् । सोऽजगरोऽपि मम देवात् कवलमुपस्थितमिति ज्ञात्वा कूपमध्ये द्वितीयकूपमिव मुखं व्याददौ । पुनम्पतुर्दिक्षु चतुरः सर्पान् प्राणापहारिणो यमवाणानिव तत्र स ददर्श दुष्टचेतसस्ते च सर्पास्तं पुरुषं वीक्ष्य फणामण्डलमूवींकृत्य तं दष्टुं धमनी सहशैरास्यैः फूस्कारस्फूर्जितवातान् मुमुचुः । पुनः कृष्णश्वेतौ द्वौ मूषको तं बटमरोहं छेतुं चटचटेति दन्तक्रकचलक्ष्यं चक्रतुः । स मतो मतङ्गजस्तं पुरुषं शुण्डेनाप्राप्नुवन् वटमुन्मूलयनिव वटशाखां जघान । हस्तिना कम्प्यमानेन बटमरोहेण स पुरुषो हस्तपादवन्धं कुर्वाणो बाहुयुद्धमिव रचयामास । एतर्हि गजताड्यमानवटशाखामध्यातोमरानना मधुमक्षिका मधुमण्डकं विद्वायो. दन्त । ता मक्षिकास्तं पुरुषं लोहसंदंश सदशैस्तुण्डैः कीकसविश्रान्तैर्जीवाकर्षकैरिव ददंशुः । तदोत्पक्षमक्षिकाव्याप्तसर्वाङ्गः स पुरुषः कूपान्निर्गन्तुमुद्यतः कृतपक्ष इवालक्षि तस्य पुरुषस्य मस्तके मधुबिन्दुर्मधुकोशान्मुहुर्मुदुः सलिलधानीमध्याज्जलबिन्दुरिव
For Private And Personal Use Only
मधुविन्दुपुरुषदृष्टान्तः ।
॥ १२ ॥