________________
Sun Mahavir Jain AradhanaKendra
www.kobatirtm.org
Acharya-suLKailassagarsunGyanmandir
श्रीजम्बूस्वामि- IN चरित्रम् ।
दृष्टान्तः।
॥१४॥
कुबेरसेनाऽवदत्-" मातः 1 स्वस्ति गर्माय, महं गर्भदुःखं दुःसहमपि सहिष्ये; यतः सूर्यप्यसकृदनेकसन्ततीर्जनयित्वाऽपि जीवत्येव; तत् कथं माइं जीविष्यामि!"। ततः सा गर्भकेशं सहित्वा पूर्णसमये पुत्रं पुत्रीं च जनयामास । ततस्तन्मातोवाच-"पुत्रि ! एते अपत्ये तब वैरिणी स्तः, यतस्त्वमाभ्यां गर्मस्थिताभ्यां मृत्युद्वारे स्थापिताऽसि । पुनरेतद्वालयुगलं तव यौवनापहारकं भावि । वेश्याश्च यौवनजीवना भवन्तीत्यतस्त्वं यौवनं जीवमिव रक्ष । हे वत्से | उदरात् पतितमिदं युग्मं पुरीषवद् बहिस्त्यज । अत्र मोहं मा कार्की, अस्माकमियमेव कुलरीतिर्वर्तते ।" कुबेरसेनोवाच-" हे मातः 1 यद्यप्येवं क्रमोऽस्ति तथापि किञ्चिद् विलम्ब्यताम् । दशदिनानि यावदेतौ दारकावह पोषयामि । एवं मात्रोपदिष्टा सा वेश्या कथचिदपि तौ बालावहार्निशं दुग्धदानेनापोषयत् । एवं तौ दारको पोषयन्त्यास्तस्याः कालनिशासदृशमेकादशं दिनं प्राप्तम् । सा च कुबेरसेना कुबेरदच-कुबेरदवानामाकिते द्वे मुद्रिके कारयित्वा तयोर्दारकयोरगुल्योwधत्त । ततो बुझ्या चतुरा सा वारुपेटां कारयित्वा तां रत्नरापूर्य तत्र तो दारको स्थापयामास । ततस्तां मम्जूषां यमुनानदीप्रवाहे स्वयं प्राबाहयत् । सा च पेटिका हंसबत् तरन्ती निरुपद्रवं चचाला ततः कुबेरसेनाऽपि निवृत्त्यापत्ययोयनाजलिभिस्तिलाञ्जलिं ददानेव निजभवनं जगाम ।
ततोऽसौ मन्जूषा प्रातःसमये शौर्यनगरद्वारे प्राप्ता । द्वाभ्यां अष्ठिपुत्राभ्यां लोचनपथगता सा जगृहे। तां चोद्धाव्य यदा तौ ददृशतुस्तदा तन्मध्ये एकं बालमपरां बालिकां चापश्यताम् । तत एकः श्रेष्ठिपुत्रो बालं जग्राह, अपरश्व बालिकामग्रहीत् । ती तयोरङ्गुलिनि. हितमुद्रिकाक्षरवाचनेन कुवेरदत्तकुबेरदचानामानावित्यज्ञासिष्टाम् । ततस्तयोरिभ्ययोहे प्रयत्नेन परिपाल्यमानौ तौ स्वाम्यर्पितनिधानवत् ववृधाते । सो क्रमेणानेककलाविदो बभूवतुः । क्रमेण कामदेवकीडोद्यानमभिनवं यौवनं तौ प्रापतुः । इमावनुरूपाविति श्रेष्ठिपुत्राभ्यां परमहर्षेण तयोः परस्परं विवाहोत्सवो व्यधायि । कलाकौशलशिक्षागुरुयोवनालिङ्गितयोस्तयोरने खीपुंसवाहनोऽना भारोहत् ।
॥१४॥
For Private And Personal use only