________________
Shri Mahavir Jain Aradhana Kendra
श्रीजम्बूस्वामिचरित्रम्
॥ १५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकदा तयोर्वधूवरयोः परस्परमवर्धमानप्रेमवारिनदी धूतक्रीडा प्रावर्तत । तत्र कापि प्रस्तावे कुबेरदतस्य मुद्रिका सख्या कुबेरदत्तायाः करमध्ये न्यधीयत । कुबेरदत्ता तामूर्मिकां परीक्षणीयं नाणकमिव पुनः पुनः परित उत्क्षिपन्ती ददर्श कुबेरदत्ता व्यचारयचेयं मुद्रिकोर्मिकान्तरदर्शनाद् विदेशघटिता प्रतिभाति । ततो भूयोभूयस्तामूर्मिकां स्वां च पश्यन्ती सा चिन्तावेशात् स्फुरत्काया मनस्येवं निश्चिकाय । " केनचिद् एकस्मिन् देशे घटिते तुलया समे समानाक्षरनाम्नी च सोदरसदृश्याविमे मुद्रिके स्तः । एकः कुबेरदतोऽपराऽहं चेमौ द्वावपि मुद्रिके इव समानरूपौ भातृभाण्डे, न इत्यत्र संदेहोऽस्ति । आवां समानसर्वाङ्गी खल युग्मजातौ अहो देवेनेशमावां विवाहाकृत्यं कारितौ । पित्रा मात्रा वाऽऽवयोः समानापत्यवात्सल्येन समाने ऊर्मिके कारिते । “यत आवां सौदरौ स्वस्तत एवास्मिन् मम पतिबुद्धिरस्य च मयि स्त्रीबुद्धिर्नोत्पद्यते । " एवं विचार्य कुबेरदचा तथेति कृतनिश्वया कुबेरदवस्य करे तन्मुद्रिकाद्वयं चिक्षेप । कुबेरदत्तोऽपि तन्मुद्रिकाद्वयं दृष्ट्वा चिन्ताकुलो विमलहृदयः परं विषीदति स्म । ततः सुधीः कुबेरदतस्तां मुद्रिकां कुबेरदचायै दत्त्वा मातरमुपेत्य सशपथमपृच्छत्-मातः ! औरसादिबहुविधपुत्रेषु कीदृशोऽहं ते पुत्रोऽस्मि ! औरसो वा पितृत्यक्तः केनचिद्दतः ! कृत्रिमोऽन्यो वा एवं कुबेरदत्तस्य परमाग्रहवशान्माता पेटिकामावित आरभ्य पूर्वोकां सर्वा कथां तस्मै कथयांवभूव । ततः कुबेरदत्तो जननी प्रत्युवाच“ मातः ! आवां सौदरौ जानत्याऽपि स्वयाऽकर्तव्यं सोदरविवाहं किमनुष्ठितम् ! मम सेव माता श्रेष्ठा यावां परिपालयितुमसमर्था स्वभाग्यभाजनीकृत्य नदीप्रवाहेऽमुञ्चत् । यतो नदीवेगो मरणाय स्यात् ; न स्वकर्तव्यकर्मकरणाय । तस्मान्मम मरणं वरम्, नाकृत्याचरणं जीवनं वरम् " । ततो मातोवाच " हे पुत्र ! युवयोरतिमनोहरेण परस्परमनुरूपेण च रूपेण मन्दमतयो वयं मोहिता जाताः । तवानुरूपा कन्या तां विना न काप्यदृश्यत न चास्याः सदृशस्त्वामृते कोऽपि वरः, अत एवैतदकृत्यमप्यस्माभिः कृतम् । तथापि न काऽपि क्षतिः,
For Private And Personal Use Only
कुबेरदचदृष्टान्तः ।
॥ १५ ॥